________________ * श्रीमरुतुङ्गस्त्रिविरचित श्रीनामाकशजाचरितम् ] * जनानां लोच एव विक लोभविष इन्ति विनाशयति यथा जाली विद्या विषहन्ति तथा श्रीनामाकनरेन्द्रस्य कथा श्रवणमात्रेण विवेकिनो लोभ हन्तिा अतोऽवश्य श्रोतव्या॥३॥ मारलार्थ:- श्रीनाभाकनाम्न: नरेन्द्रस्व कथा श्रवणमात्रेण विवेकिनां लोभं हन्ति। यथा जाली विद्या विषं हन्ति // 3 // પર ગુજરાતી:- જેમ અંગુલી વિદ્યા સર્પનાવિષનો નાશ કરે છે, તેમ શ્રવણપથમાં આવેલ, દેવદ્રવ્ય પરત્વેની આનાભાકનરેનની કથા પર વિવેકી મનુષ્યોના લોભpપી વિષનો વિનાશ કરે છે. આવા हिन्दी:- जिस प्रकार जांगुली विद्या, सर्प के जहर का विनाश करती है, उसी प्रकार सुनने में आयी हुई देवद्रव्य पर आधारित यह नामाक नरेन्द्र की कथा विवेकी मानवों के लोभरूपी जहर का नाश करती है। // 3 // __ मराठी:- जसे जांगुली मंत्र सर्पाची विषबाधा नाहीशी करतो, तसेच देवद्रव्यां विषयी नाभाकराजाची कथा ऐकली असता विवेकयुक्त मनुष्यांच्या लोभरूपी विषाचा नाश करते.||३|| English :- As Janguli mantra sucks out the poison of a snake when chanted, in the same way person's greed is sucked put when one hears the story of the king Nabhak on the context of Dev-Dravya. श्रीनाभाकनृपाख्यानपानप्रीतमना: पुमान्॥ सदा सन्तोषसन्तुष्ट: सर्वसम्पतिभाग्भवेत् // 4 // अन्वय:- श्रीनाभाकनृपाख्यानपानप्रीतमना: पुमां सदा सन्तोषसन्तुष्टः सन् सर्वसम्पतिभाग्भवेत् // 4 // विवरणम:- श्रिया युत: नाभाकः श्रीनाभाकः। श्रीनाभाकश्चासौ नृपश्च श्रीनाभाकनृपः। श्रीनाभाकनृपस्य आख्यानं कथानक श्रीनाभाकनृपाख्यानम् / श्रीनाभाकनृपाख्यानस्य पानं श्रीनाभाकनृपाख्यानपानम् / तेन प्रीतं सन्तुष्ट मन:चित्तं . यस्य सः श्रीनाभाकनृपाख्यानपानप्रीतमना: पुमान् पुरुषः सदा सर्वदा सन्तोषेण सन्तुष्ट: तृप्तः सन सर्वाश्वता:सम्पत्तय सर्वसम्पत्तयः। सर्वसम्पत्ती: भजतीति सर्वसम्पत्तिभाग नानाविधसमृद्धिमान् भवेत् // 4 //