________________ श्रीमोरुतुजसारिविरचित श्रीनामाकराजाचारितम् / महावीर सम्यक् सुष्टुतया मनोवचनकाययोगेन आनम्य प्रणम्य देवाय देवस्य वा द्रव्यं देवद्रव्यम् / देवद्रव्यस्याधिकारः देवद्रव्याधिकारः, तस्मिन् देवद्रव्याधिकारे देवसम्बन्धिद्रव्याधिकारे नाभाक: नाम भुव: पति: भूपतिः नृपः, तस्य नाभाकभूपते: नाभाकनाम्न: नृपस्य अद: वक्ष्यमाणं चरित कीर्तयिष्यते वर्णयिष्यते, मया इति शेषः॥ सरलार्य:- भगवन्तं वीरजिनं सम्यक् प्रणम्व देवद्रव्यापिकारे नाभाकनाम्नः नृपस्य इदं चरितं कीर्तयिष्यते // 2 // ગુજરાતી:- શ્રી મહાવીર પ્રભુને સમ્યક પ્રકારે નમસ્કાર કરીને, દેવદ્રવ્યના અધિકાર ઉપર શ્રીનાભાકરાજાનું ચરિત્ર કહીશ. નોધ:- દેવદ્રવ્ય:- 1) ભગવાનની પૂજા માટે બોલી બોલીને એકઠું થયેલું ભંડોળ 2) ભગવાનની સાથે મૂકેલા ભંડારમાં નાખેલ અથવા એની ઉપર મુકેલ વસ્તુઓ કે નાણું વગેરે તે દેવદ્રવ્ય हिन्दी :- श्री महावीर भगवान को सम्यक प्रकार से नमस्कार कर के, देवद्रव्य के विषय में श्री नाभाक राजा का चरित्र कहूँगा||२|| नोध : प्रभुपूजा के लिए बोली बोल के इकठ्ठा किया गया एवम् प्रभु के पास के भंडार से प्राप्त हुआ द्रव्य देवद्रव्य माना जाता है। मराठी:- श्री महावीर भगवंतांना विधिपूर्वक नमस्कार करून, "देवद्रव्य" विषयी श्री नाभाक राजांचे चरित्र सांगेन.||२|| English :- Having Fervently bowed to Lord Mahavir in veneration, in a trusthful manner the story of king Nabhak's on the context of (Dev-dravya) shall be told. श्री नाभाकनरेन्द्रस्य कथा श्रुतिपथागता॥ विद्येव जाङ्गुली लोभ-विषं हन्ति विवेकिनां // 3 // अन्वय:- श्रीनाभाकनरेन्द्रस्य श्रुतिपथागता कथा जाजुली विद्या इव विवेकिनां लोभविषं हन्ति // 3 // विवरणम:- श्रियायुत: नाभाकः श्रीनाभाक:/नराणामिन्द्रः नरेन्द्रः। श्रीनाभाक: एव नरेन्द्रः, तस्य श्रीनाभाकनरेन्द्रस्य श्रीनामाकराजस्य श्रुत्योः कर्णयोः पन्थाः श्रुतिपथ:। श्रुतिपथमागता श्रुतिपथागता कर्णगोचरतामागता कथा जाली विषापहारिणी विद्या यथा विषं गरलं हन्ति विनाशयति तथा विवेकः एषामस्तीति विवेकिनस्तेषां विवेकिनां सारासारविचारवतां, PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust