________________ श्रीमेरुतमसूरिविरचित श्रीनामाकराजाचरितम लेभे निधानं मझात्रा, यात्राव्याजादसौ ततः॥ तदादाय व्रजन्नस्ति, न दोषोऽथ मनाग मम // 6 // मुहूर्तक्षण एवाऽथ, राज्ञाऽऽहूय नियन्त्रितः। समुद्र: कारणं ज्ञात्वा, निधानार्थ पुरोऽमुचत् // 6 // सर्व स्वरूपं चावेद्य, निधिपत्रमदर्शयत्। यथावस्थितवक्तति, समुद्र मुमचे नृपः // 65 // देवद्रव्यं च तज्ज्ञात्वा, प्रत्यर्थन्यायधर्मवित्। समुद्रं बहु सत्कृत्य, यात्रार्थ व्यसृजनृपः // 66 // अथ द्विगुणितोत्साहः, समुद्रः स्वकुटुम्बयुक्॥ मुहूर्तान्तरमादाय, यात्रार्थ प्रास्थित द्रुतम् // 6 // चतुर्भिर्योजनैरर्वाक्, श्रीशत्रुञ्जयतीर्थतः।। यावद् भुङ्क्ते सरस्तीरे, श्रीकाञ्चनपुरे पुरे॥६८॥ तत्रापुने मृते भूपे, तावद् मन्त्राऽधिवासितैः॥ . आगत्य पञ्चभिर्दिव्यै: राज्यं तस्मै ददे मुदा // 19 // गजारूढः सितच्छत्रशाली चामरवीजितः॥ अन्यीयमान: पूर्लोकः, स्तूयमान: कवीश्वरैः // 7 // चतुरजचमूचार विचित्राखिलसत्पथः॥ राज्यतूर्यध्वानपूर्यमाणब्रह्माण्डमण्डपः // 79 // विलसत्तोरणं प्रोच्चपताकं प्रेक्ष्यनाटकम्॥ . वर्णाम्भ:सिक्तभूपीठव्यक्तस्वस्तिकसङ्कुलम् // 72 // विचित्रोल्लोचसम्पूर्णाऽऽपणश्रेणिविराजितम्॥ समुद्रपालभूपाल: सोत्सवं प्राविशत् पुरम् // 73 // राज्यकार्याणि कृत्वा ऽह-स्त्रितयेन स सैन्ययुक्॥ ऋध्या महत्याऽध्यारोहत, श्रीशत्रुञ्जयपर्वतम् // 74 // स्नात्रादिसाप्तदशभिर्भेदैः सिध्दान्तभाषितैः॥ स तत्र सूत्रयामास पूजामादिजिनेशितुः॥७॥ महापूजाध्वजारोपा-दिषु कृत्येष्वसौ तथा॥ ददी दानं यथा श्यामो, जज्ञे मेघोऽपि लज्नया॥७६॥ विधायाष्टाहिकां नागनामयाई जगत्पतेः॥ पूजादानादिसत्कृत्यैः स निधानार्धमव्ययत् // 77 // सिध्दक्षेत्रादथोत्तीर्य, स्वपुरं प्राविशन्नृपः॥ रुध्दो राज्यासहिष्णुत्वाद्, वाणिजो दुष्टपार्थिवैः॥७८॥ मिथ: प्रवृत्ते युध्देऽथ, भग्नां वीक्ष्य निजां चमूम् // . श्रीसमुद्रनृपो यावत्, किंकर्तव्यजडोऽजनि।।७९॥ तावन्निबिडबन्धेन निबध्दान् योजितान्जलीन्॥ पादाग्रे लुठतो वीक्ष्य रक्ष रक्षेति जल्पतः॥८॥ विद्वेषिभूपतीन् सर्वान् प्रोन्मुच्य निजपुरुषैः॥ अहो! किमिति साश्चर्योऽ पृच्छत्तानेव भूपतीन् // 8 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust