________________ भीमेलतुतशिविरचित श्रीनामाकराजाचरितम् मरलार्थ:- अनन्तरं पुण्यकर्मभिः पूतात्मा क्षालितसकलाप: स: नाभाक: नृपः गुरुभिः सह स्वपुरं प्रतस्थे // 272 / / રાતી :- હવે પુરય વડે પવિત્ર આત્માવાળો તેનાભાક રાજ પોતાના સમગ્ર પાપની શુદ્ધિ કરી ગુરુ મહારાજ સાથે પોતાના | નગર તરફ ચાલ્યો ૨૭રા 1:- अब पुण्य के द्वारा पवित्र बना हुआनाभाकराजा अपने समग्र पापों की शुद्धि करके गुरुमहाराजके साथ अपने नगर की ओर खाना हुआ।२७२।। मराठी:- नंतर पुण्याने पवित्र झालेला तो नाभाक राजा आपल्या सगळ्या पापांची शुदि कान गुरुमहाराजाबरोबर आपल्या नगराकडे जाण्यास निघाला.॥२७२।। English :- Then King Nabhak, who had cleansed himself from all his past sins and attaining purification left for his kingdom along with his spritual instructor. अनुपानद् गुरोर्वामभागेन पथि सश्चरन्। दर्शयन् उच्चनीचां च भुवं भक्ताग्रणीरभूत् // 27 // अन्वयः- पथि गुरो: वामभागेन अनुपानद् सनरन् उच्चनीचां भुवं दर्शयन् भक्ताग्रणीरभूत् // 27 // वरणम्:- पथि मार्गे गुरोः युगन्धरसूरेः वामश्चासौ भागश्च वामभागः तेन वामभागेन न विद्यते उपानही यस्य सः अनुपानद पादत्राणरहित:सश्चरन् विहरन् उच्चाचासौनीचाच उच्चनीचातामुच्चनीचांभुवं भूमिंनतोन्नतांभूमिमित्यर्थ: वर्शयन् सः नाभाक: पक्तानामग्रणी: भक्ताग्रणी: भक्ताग्रेसरः भक्तशिरोमणिः अभूत् अभवत् // 27 // अरलायें:- मार्गे गुरोः श्रीयुगन्धरसूरेः वामभागेन उपानदस्यां विना सञ्चलन नतोन्नतां भूमि गुरवे दर्शवन म: नाभाक: गुरोः भक्तशिरोमणिः अभवत् // 27 // ગુજરાતી:- રસ્તામાં ગુરુમહારાજને ડાબે પડખે, ઉઘાડે પગે ચાલતો અને ઉચાણ- નીચાણવાળી પૃથ્વીને બતાવતો તે નાભાક રાજ ગુરુભક્ત શિરોમણિ થયો 273. 255 STERTY TEETHER Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.