________________ E E * श्रीमिरुतुङ्गशिविरणित सीमामाकशजायरितम् ]* * सरलार्थ:- तत्र धर्मशालायां स्थित्वा सनाभाक: डिण्डिमोदयोषपूर्वकं तथा दानम् अददात्। यथा सर्व पनम् अर्पिसात् कृत्वा कल्पवृक्षमपि अपरीकृतवान् जगत् च दारियरहितं व्यपात्॥२७१।।। ગજરાતી:-તાં રહી દાન આપવા માટે પહોદ્ઘોષણા કરાવી, અને જેનાદાનગુણ સામે કલ્પવૃક્ષો પણ હલકા પડી જાય એવા તે રાજાએ પોતાનું ધન યાચકજનોને આપી બધાનું દારિદ્રય દૂર કરી દીધું.૨૭૧ हिन्दी :- वहाँ रहकर दान देने के लिये पटह घोषणा कराई और जिस के दानगुण के सामने कल्पवृक्ष भी फिक्के पड गये ऐसे उस राजाने अपना धन उन याचकों के बीच बाँटकर पुरे जगत् को दारिद्रयसे रहित किया||२७१॥ मराठी :- त्वा धर्मशाळेत राहन नाभाक राजाने नगारा वाजवून घोषणापूर्वक इतके दान दिले की त्या पनाने कल्पवृक्षालाही लाजविले आणि साऱ्या जगातील दारिद्रय नाहीसे करून टाकले.॥२७१॥ English :- Then King Nabhak, staying in a hospice send a herald to proclaim that he shall be distributing alms among the medicants. Then the king gave such a shower of his wealth that even the great tree, Kalpavrush seemed to be experiencing mawkishness. Thus King Nabhak had made the entire world free from the bondage of poverty. अथ पुण्यपवित्रात्मा क्षालिताऽखिलकश्मलः॥ गुरुभिः सह भूपाल: प्रतस्थे स्वपुरं प्रति // 272 // अन्वयः- अथ पुण्यपवित्रात्मा क्षालिताऽखिलकश्मल: भूपाल: गुरुभिः सह स्वपुरं प्रति प्रतस्थे॥२७२॥ विवरणम:- अथ अनन्तरं पुण्येन पवित्र आत्मा यस्य सः पुण्यपवित्रात्मा अखिलानि च तानि कश्मलानि च अखिलकश्मलानि सकलपापानि। क्षालितानि अखिलकश्मलानियेन सःक्षालिताखिलकश्मल: क्षालितसकलपाप: भुवं पालयतीतिभूपाल: नृपः नाभाक: गुरुभिः युगन्धरसूरिभिः सह स्वपुरं स्वनगरं प्रतस्थे निर्जगाम // 272 // ARREARR54] ARERAKHEER