________________ भीमेहतुन शिविरचित शीनामाकरणारितम् ENTER अथासौ भद्रकस्वान्तो, मृत्वा ग्रामे मुरस्थले॥ ग्रामणीर्भानुनामाऽभूद्, राज्ञा निर्वासितोऽन्यदा / / 180 // अन्वयः अथ भद्रकस्वान्त: असौ मृत्वा मुरस्थले ग्रामे भानुनामा ग्रामणी: अभूत्। अन्यदा राज्ञा निर्वामितः॥१८॥ विवरणम्:- अथ अनन्तरं भद्रकं स्वान्तं मनः यस्य सः भद्रकस्वान्त: भद्रमना: असौ गर्दभ: मृत्वा मरणमधिगम्य मुरस्थले नाम 'ग्रामे भानुः नाम यस्य सः भानुनामा ग्रामं नयतीति ग्रामणी: ग्रामनेता अभूत्। अन्यदा एकस्मिन् समये सः राज्ञा नृपेणापराधवशात् निर्वासितः निष्कासितः // 18 // सरलार्थ:- अनन्तरं प्रशस्तमनाः स गर्दभः मृत्वा मुद्रस्थले यामे ग्रामणी: याममुख्यः अभूत। नृपेण सः निर्वासितः / / 180 / / ગુજરાતી:- પછી ભદ્રિક મનવાળો ગધેડો મરણ પામીને મુસ્થલ ગામમાં માનુ નામનો ગામનો મુખી થયો, ત્યાં કોઈ કારણસર રાજાનો અપરાધી બનવાથી એક દિવસ રાજાએ ગામમાંથી કાઢી મૂક્યો. 180 हिन्दी :- उसके बाद भद्रिक मनवाला गधा मृत्युपा कर मुरस्थल गांव में 'भानु' नाम का गांव का मुखीया बना। वहाँ किसी कारण से राजा का अपराधी होने के कारण एक दिन राना ने उसको गांव मे से निकाल दिया||१८०॥ मराठी:- त्यानंतर तो भद्रक मनाचा गाढवाचा मृत्यू झाल्यानंतर मुस्थल गावांत भान नावाचा गावाचा अग्रणी बनला. परंतु राजाचा अपराध केल्यामुळे एके दिवशी राजाने त्याला गावाबाहेर हाकलून दिले.।।१८०।। English :- Then in due-course, the gentle donkey faced death and was reincarnated as the headman,(named Bhanu) of a village named Murastal. Then one day due to some unknown reason, he was found guilty by the king and was banished from the village. HEATREEN PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust