________________ PRENE# श्रीमरुतुझारिशिरशित धीनामाकराजायरितम् REAK English - During every birth, this donkey used to lift up pails of water and climb the mount. Therefore he is able to lift up pails and walk up the mount during this birth too with the same ease. श्रुत्वेति भूपतिस्तास्य, सारार्थ कृपया पदी॥ शिक्षां कुम्भकृते सोऽपि, यत्नात्तं पर्यपालयत् // 179 // अन्वयः- इति श्रुत्वा भूपति: कृपया तस्य सारार्थ कुम्भकते शिक्षां ददौ। स: अपि तं यत्नात् पर्यपालयत् // 17 // विवरणम्:- इति गर्दभवृत्तान्तं श्रुत्वा भुव: पति: भूपति: चन्द्रादित्यनृपः कृपया दयया तस्य गर्दभस्य सारार्थ सुष्टुतया पालनाथ कुम्भान् करोतीति कुम्भकृत् तस्मै कुम्भकृते कुम्भाराय शिक्षा बोधं ददौ। स: कुम्भकारः अपि तं गर्दभंयत्नात प्रयत्नात पर्यपालयत्॥१७९॥ सरलार्थ:- इति गर्दभवृत्तान्तं श्रुत्वा चन्द्रादित्यनृपः तस्य गर्दभस्य परिपालनार्थ कुम्भकाराय शिक्षां ददौ। सः अपि तं प्रयत्नातू पर्यपालवत्॥१७९|| ગુજરાતી :- આ પ્રમાણે રાજાએ ગધેડાનું વૃત્તાન્ત થવાણ કરી દયા આવવાથી તેની સંભાળ માટે કુંભારને શિખામણ આપી, તારથી કુંભાર પણ તેનું સારી રીર્ટે પાલન કરવા લાગ્યો. 179 हिन्दी :- इस तरह राजाने गधे का वृत्तान्त सुनकर दया आने से उसके देखरेख के लिये कुभार को नसीहत दी, तब से कुंभार भी उसका अच्छी तरह से पालन करने लगा।।१७९।। मराठी :- ह्या त-हेने राजाने गाढवाचा वृत्तान्त ऐक्न दया आल्यामुळे त्याची देखरेख करण्याची कुंभाराला सूचना दिली. तेव्हा पासून तो कुंभार सुदा त्याचे चांगल्या त-हेने पालन करू लागला.।। 179|| English :- The king's heart now swelled with feelings of compassion for the donkey. So he handed over the donkey to the potter and admonished him to take utmost care of it. So from that day the donkey was placed under kind hands. ER166] HERE L