________________ श्रीमेरुतुजत्रिविरचित शीनामाकराणायरितम् / अन्यय:- पद्दभिः मासै: नृपस्य काय: काचनकान्तरुक अभूत्। राज्यं गजाश्वकोशादिवृतघ्या विशाता भज॥ विवरणम:- पक्षपरमेष्ठिमहामन्त्रध्यानात् षभिः मासैः नृपस्य राश: काय: वेहः काधनवत् कान्ता रुक यस्य स: काधनकानातक सुवर्णसुन्दररुचि: अभूत् अभवत। राज्यं गजाश्चाश्वाश्च कोशाश्च गजाश्वकोशा:। गजाभकोशा: आनो यस्य सः गजाश्वकोशादिः गजाश्वकोशावे: वृद्धि: गजाश्वकोशादिवृद्धि, तयागजाश्वकोशादिवृद्ध्या विशालस्य भाव: विशालता, तां विशालतां भेजे॥१६॥ सरलार्य:- पञ्चपरमेष्ठिमहामन्त्राप्यानात् पहभिः मासै: नृपस्य शरीरं सुवर्णवत् सुन्दररुचि अभवत्। राज्यमपि गजानामश्वानां कोशादेःच वृदप्या विशालम् अभवत् / / 169 // ગુજરાતી:- પંચપરમેષ્ઠિનું ધ્યાન કરતાં છ માસમાં ચન્દ્રાદિત્યનું શરીર સુવર્ણ સદશ મનોહર કાંતિવાળું થઈ ગયું, અને હાથી ઘોડા તથા ભંડાર વિગેરેની વૃદ્ધિ થવાથી રાજ્ય પણ વિશાલ થઈ ગયું 169. हिन्दी :- इसप्रकार पंचपरमेष्ठिका ध्यान करते हुएछ मास में ही चंद्रादित्यका शरीर स्वर्णमय (सोने की) काति जैसासुंदर हो गया। और राज्य भी हाथी, घोडे और खनाने की वृद्धि के कारण विशाल हो गया||१६९॥ मराठी :- अशा त-हेने पंचपरमेष्ठीचे ध्यान करीत सहा महिन्यांत त्या चंद्रादित्याच्या शरीराची कांति सोन्या सारखी सुंदर झाली आणि राज्य सुदा, हत्ती, पोहे आणि खजान्याची दाद झाल्याने विशाल झाले // 169 / / English:- In this way the king was free from his leprous figure after continous meditation of the Navkar Mantra, for six months. Now the lustre of his body, shone like gold. Even his kingdom, elephants, horses and wealth grew immensly. हिन्दी : शीर्षेऽथ चित्रकूटस्य प्रासादं परमेशितः॥ सुपर्वपर्वतोत्तुङ्गशृङ्गं प्रारभयन्नृपः // 17 //