________________ श्रीओकतुशिविरचित शीनामाकराजासरितम् builts a temple of God will be free from the bondage of his past sins. अथ राजा पुरे स्वीये, स्थापयित्वाऽऽग्रहाद् यतिम् / / यथोपदेशमारेभे, महामन्त्रस्मृतिं ततः॥१६८॥ अन्वयः- अथ राजा यतिम् आग्रहात् स्वीये पुरे स्थापयित्वा तत: यथोपदेश महामन्त्रस्मृतिम् आरेभे॥१६८॥ विवरणम्:- अथ अनन्तरं राजा चन्द्रादित्य: यतिं मुनिम् आग्रहात निर्बन्धात् स्वीये निजे पुरे नगरे स्थापयित्वा तत: तदनन्तरम् उपदेशमनतिक्रम्य यथोपदेशम् उपदेशमनुसृत्य महान् चासौ मन्त्रश्च महामन्त्रः। महामन्त्रस्य स्मृति:महामन्त्रस्मृति: तां महामन्त्रस्मृति परमेष्ठिमहामन्त्रध्यानमारेभे आरभत // 168 // सरलार्य:- अनन्तरं राजा मुनिम् आवाहात् स्वीये नगरे स्थापयित्वा पञ्चपरमेष्ठिमहामन्त्रस्य प्यानमारभत / / 168 // ગુજરાતી :- સાર બાદ રાજાએ મુનિરાજને અત્યંત આગ્રહ કરી પોતાના નગરમાં રાખ્યા અને તેઓશ્રીએ જેવી વિધિએ ઉપદેશ આવ્યો તે પ્રમાણે પંચમરબેરી મહામંત્રનું નિરંતર ધ્યાન કરવાનો આરંભ કર્યો. 168 हेन्दी:- बाद में राजा ने मुनि को बहुत आग्रह कर के अपने नगर में रोका, और उन्होने जिसतरह उपदेश दिया उसी प्रकार से पंचपरमेष्ठी महामंत्र का निरन्तर ध्यान करने का प्रारम्भ किया।||१६८॥ मराठी:- नंतर राजाने मुनींना मोठ्या आग्रहाने आपल्या नगरात मुक्काम करण्यास सांगितले आणि त्यांच्या उपदेशाप्रमाणे पंचपरमेष्ठी महामंत्राचे निरन्तर प्यान करण्यास सुरुवात केली.।।१६८॥ English - Then the king pressed the monk to settle in his city. Then the king with utmosty devotion, began to meditate on the Navkar Mantra. षभिर्मासैर्नृपस्याऽभूत, काय: काश्धनकान्तरुक्॥ राज्यं गजाश्वकोशादि-वृदया भेजे विशालताम् / / 169 // 警及蠢蠢蠢蠢蠢蠢蠢蠢蠢蠢蠢蠢蠢蠢蠢蠢蠢蠢 PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust