________________ | श्रीनिरुतुमारिविरचित श्रीनामाकराजाचरितम् R बत हिन्दी :- तब राजाने पूछा, "हे महाराज! कृपा कर के अब आप मुझे मेरे पूर्वभव का वृत्तान्त बताओ।" तब शांतमुद्रावाले और परोपकारी मुनिराजने "नागगोष्ठिक के जन्म से लेकर, अन्त तक का पूरा वृत्तान्त उसे कह सुनाया॥१६॥ मराठी:- तेव्हा राजाने विचारले, "हे मुनी। कृपा करून माझ्या पूर्वजन्माचा वृत्तान्त सांगा." तेव्हा शांतमुद्रेने युक्त आणि परोपकारांमध्ये उपत मुनिराजाने नागगोष्ठिकाचा जन्मापासून शेवट पर्यन्तचा सर्व वृत्तान्त त्याला सांगितला.॥१९॥ English :- At this the king appealed to the monk to tell him about his past lives. The monk who was benevolent sat in a particular peaceful posture ( Mudra-Yogic posture) narrated to the king the whole narration from the Nag family to the end. .. प्राज्यं राज्यं शद्धवानात् दयातो रूपमुत्तमम्॥ ... दुष्टं कुष्ठं भवदेहेऽभवदेवविलेपनात् // 16 // अन्वयः- शुधवानात् प्राज्यं राज्यं, दयात: उत्तम रूपं, देवविलेपनात् च भवदेहे दुष्टं कुष्ठं अभवत् // 16 // विवरणम:- हालिकभवे मुनये शुभभावेन भिक्षारूपशुब्बदानात् तव प्राज्यं समृद्धं राज्यं प्राप्तमा दयात: वयाया: उत्तमरूपं प्राप्तमस्तिा सोमदत्तभवे च देवद्रव्यरूपचन्दनस्य सर्वाङ्गे विलेपनं कृतं, तस्मात् भवतः देहः भवदेहः तस्मिन भयहेहे तव शरीरे दुष्टं कुष्ठं अभवत् // 16 // सरलार्थ:- हालिकभवे. शुभभावेन मुनये भिक्षादानात् त्वं समृदं राज्यं प्राप्तवान असि। दवायाः प्रभावात उत्तम रूपं प्राप्नोः। सोमदत्तभवे च देवद्रव्यचन्दनस्य सर्वात विलेपनात् तव देहे दष्टं कुष्ठमभवत् / / 164 // ગુજરાતી:- પરોપકારરસિક તે મુનિરાજે વિશેષમાં જણાવ્યું કે - “તેં પૂર્વે ખેડતના ભવમાં મુનિને શુદ્ધ દાનથી પ્રતિલાવ્યા હતા, તેના પ્રભાવથી આ ભવમાં તને શ્રેષ્ઠ રાજ્ય પ્રાપ્ત થયું છે, અને દયાગુગથી ઉત્તમ રૂપ મળ્યું છે. પાગ પૂર્વે તું કાંતિપુરી નગરીમાં રુદ્રદત્તનો સોમ નામનો પુત્ર થયો હતો, તે ભવમાં દેવદ્રવ્યરૂપ ચંદનનું શરીર વિલેપન કર્યું હતું, તેથી આ ભવમાં તારા શરીર દુટ કોઢ રોગ થયો છે.”૧૬૪ ब P.P. Ac Gunrainasuri M.S. Jun Gun Aaradhak Trust