________________ शीरुतुजत्रिविरचित श्रीनामाकराजाशक्तिम् / प्रोचे मुनिरथोऽयोध्या - प्राप्तकेवलिनो मुखात्॥ देवद्रव्यविनाशस्या-ऽधिकारे प्रौढपर्षदि // 16 // त्वत्पूर्वभवसम्बन्धं, त्वबोधं चाऽथ भाविनम् // ज्ञात्वाऽऽगत्य वनेऽत्राहं, कायोत्सर्गेण तस्थिवान्॥१६२॥ अन्यय:- . अथो मुनिः प्रोचे * अयोध्याप्राप्तकेवलिन: मुखात् प्रौढपर्षदि देवद्रव्यविनाशस्य अधिकारे // 16 // त्वत्पूर्वधवसम्बन्धं, अथ भाविनं त्वद्बोधं च ज्ञात्वा अहम् अत्र वने आगत्य कायोत्सर्गेण तस्थिवान् // 162 // विवरणम:- अथो अनन्तरं मुनि: प्रोचे बभाषे। अयोध्यां प्राप्त: अयोध्याप्राप्तः। केवलमस्यातीति. केवली केवललानी भगवान्। अयोध्याप्राप्तश्चासौ केवली च अयोध्याप्राप्तकेवली, तस्य अयोध्याप्राप्तकेवलिन: मुखात् आननात् प्रौढा चासौ पच प्रौढपर्षद, तस्यां प्रौढपर्षदिमहासभायां देवस्य द्रव्यं देवद्रव्यम्। देवद्रव्यस्य विनाश:, तस्य देवव्रव्यविनाशस्य अधिकारे * . (उत्तरेणश्लोकेन सम्बन्धः)॥१६॥ पूर्वश्चासौभवश्व पूर्वभवः। तव पूर्वभवः। त्वत्पूर्वभवः। त्वत्पूर्वभवस्य सम्बन्ध त्वत्पूर्वभवसम्बन्ध तव पूर्वभववृत्तान्तम् अध मत्सकाशात् भाविनं भविष्यन्तं तव बोधं त्वबोधं च ज्ञात्या अहमत्र अस्मिन वने आगत्य कार्योत्सर्गेण तस्थिवान अस्था // 162 // .. सरलार्य:- अनन्तरं मुनि: जगाद - अयोप्याम् प्राप्तस्य केवलिन: भगवतः मुखात् प्रौटसभायां देवद्रव्यविनाशस्य अधिकारे - // 161 // . तव पूर्वभवस्व वृत्तान्तं तथा त्वं मत्सकाशात् एव बोपं प्राप्स्यसि इति ज्ञात्वा अहमस्मिन वने आगत्य कायोत्सर्गेण अतिष्ठम्। ગુજરાતી - ત્યારે મુનિરાજ બોલ્યા, “અયોધ્યા નગરીમાં પ્રાપ્ત થયેલ કેવલી ભગવાનના મુખથી, પ્રૌઢ પર્ષદામાં “દેવ ૮૦૦નો વિનાશ કરવાથી પ્રાણીને કેવી વિડંબનાઓ ભોગવવી પડે છે,”તેનો અધિકાર ચાલતો હતો, તેમાં તારા પૂર્વભાવનું સંપૂર્ણ વૃત્તાંન્તા સાંભળ્યું, અને તૂ મારાથી જ પ્રતિબોધ પામીશ એ પ્રમાણે જાણીને હું આ વનમાં કાઉસ્સગ બાને કે રહયો હતો. 161 162 及遼蠢蠢蠢蠢蠢蠢蠢蠢蠢蠢蠢蠢蠢蠢蠢蠢 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust