________________ श्रीमरुतुजारिविरच्छित श्रीनामापालिका र सरलार्थ:- तस्मिन वने मृगवयेरागवान. वेगवत्तरतुररोण मृगान् अनुपावमान: स: कार्यात्सर्ग स्थितं मुनिरप्ला अपृच्छत्॥१५७।। છે ગુજરાતી - વનમાં વેગથી દોડતા ઘોડા વડે હરાણીયાઓનો વધ કરવાને આસક્ત બનેલા અને તેઓની પાછળ પડેલા ને રાજાએ કાઉસગ્નમાં રહેલા એક મુનિને દેખી પૂછ્યું કે-૧૫છા हिन्दी :- वन में तेजी से दौडते हुए घोडे के द्वारा मृगों के वध में आसक्त बना हुआ वह राजा उनके पीछे पडा था कि राजाने रास्ते में काउसग्ग ध्यान में लीन मुनि को देखकर पूछा कि,॥१५७|| मराठी:- वनात हरणांचा वध करण्यात आसक्त असलेला तो राजा वेगाने धावणान्या घोड्यावर बसून हरिणांचा पाठलाग करीत असता रस्त्यात त्याला कायोत्सर्ग प्यानात स्थित असलेले मुनी दिसले. त्यांना पाह्न त्याने विचारले।।१५७|| Engligh:- As he was galloping at high speed almost equivalent to an ostrich to hunt a deer, he happen to see a monk in very deep meditation. (Kausagg dyhan). He stopped by to speak to the monk. कस्यां दिशि मृगा जग्मु-स्त्रि: प्रोक्ते नाऽवदन्मुनिः।। राजा जिधांसुर्बाणेन, तमपि स्तम्भितोऽभितः // 158 // अन्वयः- मृगाः कस्यां दिशि जग्मुः इति त्रिः प्रोक्तेऽपि मुनिः न अवक्षता तथा तमपि बाणेन जिघांसुः राजा अमित: स्तम्भितः॥ विवरणम्:- "मृगाः हरिणा: कस्यां दिशिजग्मुः ईयुः" इति त्रि:त्रिवारं प्रोक्तेऽपि मुनिःनअवयतन अब्रवीता तया तं मुनिमपि बाणेन शरेण हन्तुमिच्छु: जिघांसुः हन्तुकाम: राजा चन्द्रादित्य: अभितः स्तम्भित: स्तब्धः अतिष्ठत् // 15 // सरलार्थ:- मृगाः कस्यां दिशि गताः। इति त्रिवारं पृष्टेऽपि मुनिः किश्चित् न अवदत्। तदा तं मुनिमपि हन्तुकामः नृपः अभितः स्तम्भित: अतिष्ठत् / / 158 // ગુજરાતી :- મૃગલાઓ કઈ દિશામાં ગયા છે?' આ પ્રમાણે ત્રણ વખત ચન્દાદિલે પૂછવા છતાં મુનિરાજ કાંઈ પણ બોલ્યા નહીં, ત્યારે તે મુનિને પણ બાણ વડે હણવા ચન્દ્રાદિત્ય તૈયાર થયો.૧૫૮ L* **348] H