________________ REE श्रीमेसतुङ्गशिविणचित श्रीनामाकराजाचरितम् ] सरलार्थ:- कस्मिंश्चित् समये पूर्वभवार्जितपापकर्मणा समृदिभत्तरः अपि स. पापर्दिकृते (मृगयाकृते) मृगयासामी गृहीत्वा श्वापदानां वनमगच्छत् / / 156 // ગુજરાતી :- ચન્દ્રાદિત્ય કર્મના ઉદયથી પૂર્વે કરેલા અતિથય પાપનુ ફળ ભોગવી રહયો હતો, છતાં હજુ સુધી તેની બુદ્ધિ ઠેકાણે ન આવી, અને દુષ્ટ, વિવેકહીને બનેલો તે રાજ શિકાર કરવા માટે શિકારી પશુઓથી બામ બનેલા વનમાં શિકારની સામગ્રીથી સજ્જ થઈને ગયો..૧૫દા. हिन्दी :- कर्म के कारण पूर्वजन्म में किये औतशय पापों का फल चंद्रादित्य पान्ने हो माग रहा था। फिर भी उसकी मांत ठिकाने नही आयी और दुर्बुद्धि से विवेकहीन बना वह राजा शिकार करने के लिये पशुओं से भरपूर जंगल में शिकार सामग्री से सज्ज होकर गया|१५६॥ .. मराठी :- चंद्रादित्य राजा कर्माच्या उदवाने पूर्वी केलेल्या अतिशय पापाचे फळ भौवात होता तरीही त्याची बुदि ठिकाणावर आली नाही. पापात आणखी भर टाकण्यासाठी, तो शिकार सामवीने सज्ज होऊन शिकारीसाठी जंगलात गेला.॥१५६॥ Engligh:- Chandraditya was undergoing exorbitant turmoids due to his past demerits and unccuntable sins. Even then, he couldn't see through and brush hin,self up a new leaf. One day he decked himself up to go for hunting in a forest, with plenty of ananals worth hunting. तत्र अत्तुरखण, कुरवधरझ्गतः॥ धावमानो मुनिं कायोत्सर्गस्थं धीय पृष्टवान् / / 157 // अन्यय:- तत्र कुराधधरणत: रजत्तुरङ्गेण धावमान: स: कार्पोत्सर्गस्थ मुनि वीक्ष्य पृष्टवान् // 157 // विवरणम:- तत्र तस्मिन् वने कुरजाणां हरिणानां वधः कुजवधः हरिणवधः। कुरजवध रणः राग: आसक्ति: कुरवधरजः, तस्मात् कुरजवधरजात् मृगहिंसानुरागात् जन चासौ तुरजश्व रजत्तुरः तेन रखवतरण वेगवत्तराश्वन फुरजान अनुधावमान: स: चन्द्रादित्य: कायोत्सर्गे तिष्ठतीति कायोत्सर्गस्थः,तं कायोत्सर्गस्थं कायोत्सर्गध्यानस्थितं मुनि वीक्ष्य विलोक्य पृष्टवान् अपृच्छत् // 17 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust