________________ *** श्रीतुङ्गशिविरक्षित धीनामाकाजाचरितम् स्त्यानाप्यमन्यदा लिङ्गपूरणे लोकढीकितम्॥ विकरणेऽस्य काठिन्याद्, नखान्त: प्राविशन्ममा|१३२॥ / अन्वय:- अन्यदा लिङ्गपूरणे लोकढीकितं स्त्यानाप्यं काठिन्यात् अस्य विकरणे मम नखान्त: प्राविशत् // 132 // विवरणम्:- अन्यवा एकस्मिन् दिवसे शिवस्य लिङ्गपूरणे लोकै: स्त्यानं सान्द्रम् आप्यं घृतं स्त्यानाप्यं सान्द्रघृतं दौकिता अस्य घृतस्य कठिनस्य भाव: काठिन्यं तस्मात् काठिन्यात्-विकरणे शिथिलीकरणे तद् किश्चित् घृतं ममनखानामन्त: नखान्त: नखमध्ये प्राविशत् // 132 // सरतार्थः- अन्यदा शिवस्व लिकपणे लोकैः स्त्यानं (प्रगाढं) पृतं दौकितं (अर्पित)। तस्य काठिन्यात् शिथिलीकरणे तद पृतं मम . नखानां मध्ये प्राविशत् // 132 // ગુજરાતી :- એક દિવસે લોકોએ શિવલિંગ પૂજવા માટે થીજેલું ઘી મૂક્યું. કઠિન હોવાથી તે ઘી છૂટું પાડતા મારા નખમાં ભરાઈ . // 132 // - हिन्दी :एक दिन लोगोंने शिवलिंग की पूजा के लिये जमा हुआघी लाकर रखा। उस घी को अलग करते हुऐवह मेरे नाखून में फंसा / 132 // मराठी:- "एके दिवशी लोकांनी शिवलिंगाच्या पूजेसाठी घट्टत्पतेथे आणले. तप वेगळ करतांना माझ्या नखात फसले."||१३२।। English - He continued saying that, one day the people had bought some consolidated clarified butter (ghee), to perform the puja of the phallus (shiv-ling). Now when he was separating the ghee, it entered his nails. विलीनमुष्णभक्तेनाऽजानता तन्मयाऽऽहतम् // तेन दुष्कर्मणा सप्त-कृत्वो जातोऽस्मि मण्डनः // 13 // अन्वयः- उष्णभक्तेन विलीनं तद अजानता मया आहतमा तेन दुष्कर्मणा अहं सप्तकृत्व: मण्डन: जात: अस्मि॥१३३॥ NAY KARERA [25] REAL P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust