________________ भीमेलतुङ्गस्त्रिविरचित शीनामाकराजासरितम् | ચોવીસ તીર્થકર, બાર ચક્રવર્તી, નવ વાસુદેવ, નવ પ્રતિવાસુદેવ અને નવ રામ (બલદેવ)- 125aa हिन्दी :- भरतक्षेत्र में और ऐरावत क्षेत्रमें उत्सर्पिणी और अवसर्पिणी काल में त्रेसठ वेसठ शलाका पुरुष होते हैं। वे इस प्रकार, चौबीस तीर्थंकर, बारा चक्रवर्ती, नव वासुदेव, नव प्रतिवासुदेव एवं नव राम (बलदेव)।१२५॥ मराठी:- भरतक्षेत्रामध्ये आणि ऐरावत क्षेत्रामध्ये उत्सर्पिणी आणि अवसर्पिणी कालावधीत त्रेसष्ठ त्रेसष्ठ शलाका पुरुष होतात. ते याप्रमाणे, चोवीस तीर्थंकर, बारा चक्रवर्ती, नऊ वासुदेव, नऊ प्रतिवासुदेव आणि नऊ राम (बलदेव).।।१२।। English:- During the time dimensions of utsarpini (the ascending part of time) and the Avasarpini (the decending part of time) in the Bharat and Airavat Schetra, there used to be sixty three eminent personalities. i.e- twenty four Trithankars, twelve Chakravaties, nine Vasudev's nine Prati____Vasudev's and nine Ram's (Baldev's). .. एतेषु पूर्वम् श्रीरामो, राज्यम् न्यायेन पालयन्। कृपया नि:स्वलोकानाम्, न्यायघण्टामवीवदत् // 126 // अन्वयः- एतेषु श्रेष्ठपुरुषेषु पूर्वम् श्रीराम: न्यायेन राज्यम् पालयन् नि:स्वलोकानाम् कृपया न्यायघण्टाम् अवीवदत् // 126 // विवरणम:- एतेषु त्रिवष्टौ श्रेष्ठपुरुषेषु पूर्वम् पुरा श्रीराम: न्यायेन नीत्या राज्यम्पालयन सन निर्गतम् स्वम् धनम् येभ्य: ते नि:स्वा: निर्धना:। नि:स्वाश्च ते लोकाश्च नि:स्वलोकाः, तेषाम् नि:स्वलोकानाम् निर्धनानाम् कृपया दययान्यायस्य घण्टान्यायघण्टा, ताम् न्यायघण्टाम् अवीवदत् अवादयत् // 126 // सरलार्थः- एतेषु श्रेष्ठपुरुषेषु पुरा श्रीराम: व्यायेन राज्यम् पालयित्वा निर्पनेषु कृपाम् कृत्वा च न्यायघण्टाम् अवादयत्।।१२६॥ ગુજરાતી :- એ ત્રેસઠ પુરૂષોમાં પહેલાં શ્રીરામ નીતિપૂર્વક રાજ્યનું પાલન કરતા હતા અને ગરીબ પ્રજા ઉપર દયાદષ્ટિ રાખી त्यायनो ओरायोडतो. // 126 // RATEHREETIREMENT PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust