________________ श्रीमेकतुशिविरचित श्रीनामाकराजायरितम् | उत्सर्पिण्यवसर्पिण्यो-भरतरावतक्षिती॥ प्रत्येकम् किल जायन्ते, शलाका: पुरुषा अमी॥१२४॥ चतुर्विम्शतिरहन्त-स्तथा द्वादश चक्रिण:॥ विष्णुप्रतिविष्णुरामा:, प्रत्येकम् नवसङ्ख्यया // 125 // अन्वयः- उत्सर्पिण्यवसर्पिण्यो: भरतैरावतक्षितौ प्रत्येकम् अमी शलाका: पुरुषा: जायन्ते किल।।१२४॥. चतुर्विंशति: अर्हन्त: तथा द्वादश चक्रिण:, प्रत्येकम् नवसम्ख्यया विष्णु - प्रतिविष्णु * रामा: अमी शलाका: पुरुषा: जायन्ते॥१२५॥ विवरणम्:- उत्सर्पिणीच अवसर्पिणीच उत्सर्पिण्यवसर्पिण्यौ तयोः उत्सर्पिण्यवसर्पिण्यो: कालयो: भरतम् च ऐरावतम् च भरतैरावते। भरतैरावतयोः क्षिति: भरतैरावतक्षिति: तस्याम् भरतैरावतक्षितौ भरतक्षेत्रे ऐरावतक्षेत्रे च प्रत्येकम् अमी वक्ष्यमाणा: शलाका: पुरुषा: जायन्ते॥१२॥ चतुरधिका विम्शति: चतुविम्शति: अर्हन्त: तीर्थकरा, द्वादश चक्रिण: चक्रवर्तिनः, प्रत्येकम् नव चासौ सङ्ख्या च नवसङ्ख्या, तया नवसङ्ख्यया विष्णवश्च (वासुदेवाश्च) प्रतिविष्णवश्च (प्रतिवासुदेवाश्च) रामा: बलदेवाश्च विष्णुप्रतिविष्णुरामा: नव वासुदेवाः, नव प्रतिवासुदेवाः, नव बलदेवा: च, सम्मीलिता: त्रिषष्टिः अमी शलाका: पुरुषा: जायन्ते।।१२५॥ सरलार्थ:- उत्सर्पिण्यवसर्पिणीकालयो: भरतक्षेत्रे ऐरावतक्षेत्रे च प्रत्येकम् अमी वक्ष्यमाणा: शलाकाः पुरुषा: जायन्ते, उत्पयन्ते।।१२४॥ चतुर्विमशति: अर्हन्तः। द्वादश चक्रवर्तिनः, नव वासुदेवा: नव प्रतिवासुदेवा: नव बलदेवा: च सम्मीलिता: त्रिषष्टिः शलाका: पुरुषा: जायन्ते / / 125|| ગુજરાતી:-ભરત ક્ષેત્ર અને ઐરાવત ક્ષેત્રમાં ઉત્સર્પિણી અને અવસર્પિણી કાળમાં ત્રેસઠ ત્રેસઠ શલાકાપુરુષો થાય છે, અને તે આ . प्री - // 124 // 以艦帳帳帳條幢幢幢幢幢幢幢幢標機輸險