________________ -- RITERATीमस्तु विविधित शीनामाकराजाशस्तिम् RREEN विवरणम:' अभिमानेन गर्वेण सह वर्तन्ते इति साभिमाना: सगर्वा: अपि इतरे नृपाः राजान:तद् पूर्वम् न भूतम इति अभूतपूर्वम् वैरस्य निर्यातनम् वैरनिर्यातनम् वैरप्रतिशोधम् श्रुत्वा आकर्ण्य तस्य पुण्यप्रभावात् कम्पमाना: वेपमाना: सन्त: स्वयम् अस्मै समुद्रनृपाय नेमिरे नेमुः॥१०॥ सरलार्थ:- इतरे नृपाः अभिमानेन सहवर्तमाना: अपि तस्य अभूतपूर्वम् वैरनिर्यातनम् श्रुत्वा कम्पमाना: सन्तः स्वयमेव तम् समुद्रनृपम् प्रणेमुः / / 105|| ગુજરાતી:- ભિન્ન ભિન્ન દેશના રાજાઓ અભિમાની અને પરાક્રમી હોવા છતાં પણ, પૂર્વે કદાપિ નહીં અનુભવેલો વેરનો બદલો સાંભળી, તેના પુણયપ્રતાપથી કંપાયમાન થતા પોતાની મેળે જ નમવા લાગ્યા. ૧૦પા हिन्दी.- भिन्न भिन्न देश के राजा अभिमानी और पराक्रमी होने पर भी, पहले कभी अनुभव नहीं की हुई दुश्मनी के बदले की बात सुनकर, उसके पुण्यप्रताप से काँपते हुए स्वयं उसको नमन करने लगे॥१०५॥ मराठी:- वेगवेगळ्या देशांचे राजा, वयपि अभिमानी व पराक्रमी होते, तरीसुदा आधी कधीही अनुभवात न आलेली वैराच्या बदलाची गोष्ट ऐक्न, त्याच्या पुण्याने कांपत स्वत:च त्याला नमस्कार करू लागले.|| 105|| English - The Kings of different states who were arrogant and valiant and who had never experienced or heard about any other king who had never carressed feelings of revenge, other than Samudrapal, began shivering with fright after personally experiencing the majestic splendour of King Samudrapal's meritable deeds and thus bowed down to him with utmost respect. राज्ये न्यस्य सुतम् ज्येष्ठम्, लक्ष्मीम् कृत्वाथ पुण्यसात् समुद्रपालो वैराग्याद्, व्रतमादत्त सद्गुरोः॥१०६॥ अन्वय:- . अथ समुद्रपाल: राज्ये ज्येष्ठम् सुतम् न्यस्य लक्ष्मीम् पुण्यसात् कृत्वा वैराग्यात् सद्गुरोः व्रतम् आदत्त // 106 // विवरणमः, अथ अनन्तरम् समुद्रपाल: राज्ये ज्येष्ठम् सुतम् पुत्रम् न्यस्य निवेश्य लक्ष्मीम् सम्पदम् पुण्यसाद पुण्यकर्माधीनाम् (तदधीने