________________ शीमरुतुलसरिविरचित श्रीनाभाकशजाचरितम् | न्यायेन पालयन राज्यम्, प्रत्यब्दम् स्वकुटुम्मायुक्॥ .. यात्रा अनेकश: कुर्वम्-श्चिरम् सौख्यमभुक्त सः॥१०४॥ अन्य:- न्यायेन राज्यम् पालयन् प्रत्यब्दम् स्वकुटुम्बयुक् अनेकश: यात्रा: कुर्वन् स: चिरम् सौख्यम् अभुक्त॥१०॥ विवरण:- न्यायेन राज्यम् पालयन रक्षन् प्रत्यन्द प्रतिवर्षम् स्वस्य कुटुम्बम् स्वकुटुम्बम् तेन स्वकुटुम्बेनयुज्यतेसौक्कुटुम्बबुरु, स्वकुटुम्बेन साकम् अनेकश: अनेका: यात्रा: कुर्वन् विदधत् स: समुद्रनृपः चिरम चिरकालम सुखमेव सौख्वम् अभुक्त भुक्तवान् // 4 // सरलार्थ:- स:समुद्रनृप: न्यावेन राज्यम् अपालवत्। प्रतिवर्षम् कुटुम्बेन सह अनेका: यात्रा: अकरोत्। चिरम सुखम् अभुहकच / / 104 / / ગુજરાતી :- સમુદ્રપાલ નીતિથી પોતાના રાજ્યનું પાલન કરવા લાગ્યો અને પ્રત્યેક વર્ષે શjજાદિ તીર્થોની અનેક યાત્રાઓ કરી सुपभोग११४ बायो.॥१०॥ हिन्दी :- समुद्रपाल राजा नीति से राज्य का पालन करने लगा और हर साल शत्रुजय आदि तीर्थों की अनेक यात्राएँ करते हुए बहुत लंबे काल तक सुख भोगता रहा||१०४॥ मराठी :- समुद्रपाल राजा नीतीने राज्याचे पालन करू लागला आणि प्रतिवर्षी शत्रुजय इत्यादी तीर्थांची परिवारासह यात्रा करीत पुष्कळ वर्षापर्यंत सुख भोगू लागला.॥१०४॥ English :- Now King Samudrapal began nuturing his Kingdom and carried out several pilgrimages every year thus attaining untold bliss to come. - अभूतपूर्वम् - श्रुत्वा त-बैरनिर्यातनम् नृपाः॥ . कम्पमाना: साभिमाना, अप्यस्मै नेमिरे स्वयम् // 10 // अन्वयः- साभिमाना: नृपाः अपि तद् अभूतपूर्वम् वैरनिर्यातनम् श्रुत्वा कम्पमाना: स्वयम् अस्मै नेमिरे // 10 // का REET RETREETTE P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust