________________ सीमिलतुणभूरिविरचित श्रीनामाकराजाशक्तिम् ENEF कृत्यैर्यथोचितैर्जीवन् / प्रान्तेऽहम् कष्टतो निशि // स्थविर्या प्रातिवेश्मिक्या, पठ्यमानम् मृदुस्वरम् / / 89 // श्रीशत्रुअयमाहात्म्यम्, शृण्वन्नेकाग्रमानसः॥ मृत्वा तद्ध्यानतोऽभूवम् व्यन्तरोऽत्रैव पर्वते // 9 // अन्वयः- यथोचितैः कृत्यै: जीवन् अहम् प्रान्ते निशि कष्टत: प्रातिवेश्मिक्या स्थविर्या मृदुस्वरम् पठ्यमानम्- // 8 // श्री शत्रुश्रयमाहात्म्यम् एकाग्रमानस:शृण्वन् अहम् तद्ध्यानत: मृत्वाऽत्र एव पर्वते व्यन्तरः अभूवम् // 9 // विवरणम्:- उचितमनतिक्रम्य वर्तन्ते इति यथोचितानि तैः यथोचितैः कृत्यैः कार्यै: जीवन उपजीविकाम् कुर्वन् अहम् प्रान्ते मरणसमये निशि निशायाम कष्टत: युःखात् प्रतिवेश्म वसतीति प्रातियेश्मिकीतया प्रातिवेश्मिक्या स्थविर्या वृद्धयामृदः स्वर: यस्मिन् कर्मणि यथास्यात् तथा मृदुस्वरम् मृदुस्वरेण इत्यर्थ: पठ्यमानम् गीयमानम् // 8 // श्री शत्रुअयस्य माहात्म्यम् महत्त्वम् एकाग्रम्मानसम् यस्य सः एकाग्रमानस: (एकाग्रेण मनसा) शृण्वन् आकर्णयन अहम तस्य शत्रुभयस्य ध्यानम् तद्ध्यानम् तस्मात् तध्यानतः शत्रुअयध्यानात् मृत्वा मरणम् प्राप्य अत्र अस्मिन् पर्वते एवा शत्रुअयगिरौ एव व्यन्तरः अभूवम् // 9 // सरतार्थ:- ततः यथोचितैः कर्मभिःउपजीवन् अहम् अन्तकाले निशावाम् महता कटेन प्रातिवेश्मिक्या वृनया मृदुस्वरेण पठयमानम् गीयमानम् // 89 // वृपया मदरदरेणगीयमानम् श्री शत्रुअवस्थ माहात्म्यम् एकावण मनसा शृण्वन् अहम् श्रीशत्रुअवस्य प्यानात् मृत्वा अस्मिन् .श्रीशत्रुअवपर्वते एव व्यन्तरः अभवम् / / 9 / / જાજરાતી:-ત્યાર પછી યથાયોગ્ય કાર્યો વડે ધન મેળવી આજીવિકા ચલાવતો હું મરણ સમયે ખપૂર્વક રાત્રિમાં નજીકના પાડોશમાં રહેતી એક વૃદ્ધ સ્ત્રીના મુખ દ્વારા કોમળ સ્વરથી કહેવાતા - 8 KATRI [ REAKER P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust