________________ श्रीमेरुतुङ्ग शिविरचित श्रीनामाकराजायरितम् मराठी :- तेवढ्यात दृढ बंधनानी बांधलेल्या, दोन्ही हाथ जोड्न पायांत लोटांगण घालणाऱ्या, त्या शत्रुराजांना आपल्या समोर पाह्न आणि "वाचवा, वाचवा" अशी विनंती करणारे पाह्न,|७९|| English :- Suddenly he seen the enemy king being tied vigourously and running towards him, was screaming for mercy, with joint hands. विद्वेषिभूपतीन् सर्वान् प्रोन्मुच्य निजपुरुषैः। अहो! किमिति साश्चर्योऽ पृच्छत्तानेव भूपतीन् / / 80 // " *. अन्यय:- रक्ष रक्ष इति जल्पतः सर्वान् विद्वेषिभूपतीन् वीक्ष्य निजपुरुषैः प्रोन्मुच्य अहो। किमिति साश्चर्य: तान एब भूपतीन् अपृच्छत् // 8 // रणम्:- रक्ष रक्ष इति जल्पत: सर्वान् विशेषेण विषन्तीत्येवम्शीला:विद्वेषिणः। विद्वेषिणश्च ते भुवः पतयः भूपतयःनृपा:चौत विद्वेषिभूपतयः, तान् विद्वेषिभूपतीन् विद्वेषिनृपान निजाश्च ते पुरुषाश्च निजपुरुषाः तैः निजपुरुषैः निजसेवक: प्रा.मुच्य बन्धनमुक्तान विधाय अहो। किमिदम् इति आश्चर्येण सह वर्ततेऽसौ साश्चर्यः सः तानेव भूपतीन् नृपान् अपृच्छत् // 8 // सरलार्थ:- पूर्वश्लोकोक्तविशेषण विशिष्टान् सर्वान् विद्वेषिनृपान् स्वसेवकै: बन्धनात् विमोच्च अहो। इदं किम् इति सः तानेव भूपता साश्चर्यमपृच्छत् / / 8 / / ગજરાતી:- પોતાના ઉપર લેપ કરનાર અને યુદ્ધ કરનાર તે સર્વ શત્રરાજાઓને પોતાના માણસો દ્વારા છોડાવીને “અહો! આ // गन्धुं ?" मारोते मोने यूछयु.॥८॥ हिन्दी :- अपने उपर द्वेष करनेवाले और युद्ध करनेवाले उन सब शत्रु राजाओं को अपने आदमियों द्वारा छुडवा कर "ओहो! यह क्या आश्चर्य है?" ऐसा उन्ही राजाओं से पूछा।।८०॥ र मराठी:- आपला द्वेष करणाचा आणि युद्ध करणाऱ्या त्या सगळ्या शत्र राजांना आपल्या माणसांना सांगून मोकळे केले आणि "अहो। हे काय आश्चर्य आहे?" असे त्यांनाच विचारले.11८०॥ P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust