________________ श्रीमेकतुजशिविरचित श्रीनामाकाजायरितम् ગુજરાતી:- પરસ્પર બન્ને એ વચ્ચે યુદ્ધ થયું. પણ છેવટે દુશ્મનોના પરાક્રમથી પોતાની સોનાની વીખરાઈ ગયેલી જોઈ સણકપાલ રાજ હવે શું કરવું? એ પ્રમાણે વિચારવમળમાં ગુંચવાયો.૭૮ हिन्दी :- बाद में दोनों सेनाओं में युद्ध हुआ और अंत में (दुश्मनो के पराक्रम से) अपनी सेना को बिखरा हुआ देखकर समुद्रपाल राजा "अब क्या करना?" ऐसी उधेडबुन में पड गया||७८॥ मराठी:- .नंतर दोन्ही सैन्यामध्ये दुख झाले आणि शेवटी (शत्रुच्या पराक्रमाने) आपल्या सेनेला अस्ताव्यस्त झालेली पाह्न राजा समुद्रपाल किंकर्तव्यम्ट झाला, तेवढयात।।७९|| English :-There began a war between the two cities, but ultimetly when King Samudrapal seen that his army was being scattered and defeat was at hand, he was controlled by feelings of perplexity and fright. तावनिबिडबन्धेन निबद्धान् योजिताअलीन् / पावाग्रे लुठतो वीक्ष्य रक्ष रक्षेति जल्पतः // 79 // अन्वयः- तावत् निबिडबन्धेन निबद्धान् योजिताञ्जलीन् पादाग्रे लुठत: रक्ष रक्ष इति जल्पतः विद्वेषिभूपतीन् वीक्ष्या॥७९॥ विवरणम्:- तावत् निबिड:दृढश्चासौ बन्धश्च निबिडबन्धः तेन निबिडबन्धेन दृढबन्धेन निबखान, योजित: बद्धः अञ्जलि: यै: ते योजिताअलय: बद्धाञ्जलयः तान् योजिताअलीन बद्धाञ्जलीन, पादयोः अग्रे पादाग्रे लुठत: रक्ष रक्ष इति जल्पत:वदतः विवेषिभूपतीन् वीक्ष्य अवलोक्य...॥७९॥ सरलार्थ:- तावत् दृढबन्धेन बलान् बब्बाञ्जलीन् पादावो लुठतः, रक्ष रक्ष इति जल्पतःविद्वेषिनपान अवलोक्य....||७९।। ગુજરાતી:- તેટલામાં મજબૂત બંધનોથી બંધાએલા અને બે હાથ જોડી પગમાં આળોટતા રાજાઓને પોતાની સન્મુખ "26 2 0"प्रमाणे लावताने -1178 // हिन्दी :- उतने में ही मजबूत बंधनो से बांधे गये और दो हाथ जोडकर उसके सामने आ कर पैरों में पडते हुए और "बचाओ, बचाओ" ऐसी विनंती करते हुए उन्ही शत्रु राजाओं को देखकर // 79 // 能吸籌議蠢蠢蠢蠢蠢蠢蠢(05)養護養讚讚讚讚羲 警靈靈靈騷露騷騷騷騷靈靈靈