________________ * श्रीमरुतुजारितिशित भीनामाकराणाकरितम् | वरं सेवा वरं दास्यं, वरं भिक्षा वरं मृतिः। निदानं दीर्घदु:खानां, न तु देवस्वभक्षणम्॥५६॥ अन्यय:- सेवा वरं दास्यं वरमा भिक्षा वरम्। मृति: वरम्। किन्तु सर्वदुःखानां निदानं देवस्वभक्षणंन वरम् // 56 // विवरणम्:- सेवा वरमा कस्यापि सेवां कृत्वा जीविकाकरणं वरंश्रेष्ठम्। दासस्य भाव: दास्यं दासता वरम्। कस्यापि दासत्वं किरत्वं स्वीकृत्य उपजीवनं वरं श्रेष्ठमा भिक्षा वरमा भिक्षया आजीविकाकरणं वरं श्रेष्ठम्। परन्तु सर्वाणि च तानि दु:खानिच सर्वदुःखानि, तेषां सर्वदुःखानामाध्यात्मिकाधिदैविकाधिभौतिकानां सर्वेषां दु:खानां निदानं मूलकारणं देवस्वस्य देवद्रव्यस्य भक्षणं न वरम। देवद्रव्यस्य भक्षणात् सेवया, दास्येन, भिक्षया वा उपजीविकाकरणं मरणं च वरं इत्यर्थः॥५६॥ सरलार्थ:- सेवया, दास्येन, भिक्षया च उपजीविकाकरणं वरं श्रेष्ठम्। अन्तेच बुभुक्षया मरणमपि वरम्। किन्तु सर्वेषां दुःखानामादिकारणं देवद्रव्यस्य भक्षणं न वरम् // 56 // ગુજરાતી:- કોઇની સેવા કરી આજીવિકા ચલાવવી શ્રેષ્ઠ છે, ચાકર થઈને રહેવું સારું છે, ભિક્ષા માગી ઉદરપોષણ કરવું ઉત્તમ છે, અને છેવટે ભૂખ્યા મરી જવું પડે તો તે પણ બહેતર છે, પણ સર્વ પ્રકારનાં દુ:ખોનું કારણ દેવદ્રવ્યનું ભક્ષણે કરવું તે બિલકુલ ઠીક નથી. પ૬ दी :- किसी की सेवा करके आजीविका चलाना श्रेष्ठ है। नौकर बनकर रहना अच्छा है, भिक्षा मांगकर उदर पोषण करना भी उत्तम है, और ज्यादा से ज्यादा भूखो मरना पडे तो वह भी बेहतर है लेकिन सभी दु:खों की एक ही जड देवद्रव्य का भक्षण करना बिलकुल ठीक नहीं है।।५६|| मराठी :- कोणाची सेवा करून आजीविका चालविणे बरे आहे, नौकर बन्न राहणे सुब्दा बरे आहे, भिक्षा मागून पोट भरणे सुद्धा चांगले आहे. पण सगळ्या प्रकारच्या दुःखांचे एकमात्र कारण "देवद्रव्याचे" भक्षण करणे हे बिलकुल अयोग्य आहे.॥५६॥ English:- Its genuine to earn a living by serving someone or live as a servant or beg for alms or at the most, starve and die, but its blasphemous to devour God's money for one's own wants.