________________ मृगांक Naयासाला Fes! -मित्रता३यान15 da-pngs lyrig-2 - Andhan aintaintinu47 == || तत् श्रुत्वा कुपिता सा चोवाच वक्त्रेण तत्पुरः / नैतत् कार्यं हि मित्राणामेकाकित्वेन भोजनम् // // ___अर्थः-ते सांभळीने कोपातुर थइ थकी रोषयुक्त मुखथीं तेणी बोली के एकाकी भोजन करी लेबु ते मित्रनुं कार्य नथी. // 10 // पश्चादुवाच सा बाला मृगाङ्ककुमरं प्रति / पुनः किं ते मया वाच्यं स्वोदरं भरितं त्वया // 12 // अर्थः-वळी तेणीए मृगांककुमारने की पोतानं पेट भरीने हवे तं मने कहे छे. तेम // २२॥भावालपेयजल પેટ ભરામાટે છે કેभक्ष्यलेशोऽपि मह्यं च न दत्तस्त्वयकाऽधम ! / शिक्षा ददामि किं ते च नूनं मैत्र्यात् पुनः पुनः॥ __ अर्थः-वळी हे अधम ! जरा पण खावानुं मने न आप्यु तेथी खरेखर हवे तने मित्रता होवाथी शुं शिक्षा करुं? // 43 // यदा भवन्ति मत्पावें कपर्दाः कुमर ! शृणु / तदाहं भूषणं रम्यमकार्षे कर्णकुण्डलम् // 44 // अर्थः-जो मारा पासे ते कोडीओ होत तो हे कुमार! सांभळ ? के हुँ तेना कानना सुंदर कुंडलो करावत. // 44 // श्रुत्वेति वचनं तस्याः खेदखिन्नोऽभवच्छिशुः / अनया मयि मित्रत्वं साम्प्रतं न विचारितम् // 45 // ___ अर्थः-एम सांभळीने ते मृगांककुमार खेदवान् थयो थको विचारवा लाग्यो के आ मारी मित्रतानो हाल विचार करी शके तेम नथी. // 45 // / विमृश्येत्येव स शावो मौनं कृत्वा स्थितस्ततः। भविष्यति मदायत्ता शिक्षा दास्ये यदा तदा // 6 // PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust