________________ मोहनयरित्र सचान (51) नानाविधेषु देशेषु पुमांसः पर्यटन्ति ये / निपुणा जायते तेषां मतिर्व्यवहतौ किल // 25 // व्यवहारचणा ये ते निश्चयेऽपि विचक्षणाः व्यवहारं विना यन्न निश्चयो लभते पदम् // 26 // कदा कथं वर्तितव्यं कथं दुःखं सहेत च / कथं व्यवहरल्लोके सर्वेषां वल्लभो भवेत् // 27 // कस्मिन् जनपदे जान-पदा बीजेन केन वा / कृषिवाणिज्यनिरताः संपन्नाश्च निरामयाः // 28 // कस्मिन् देशे निमित्तेन केन वा तन्निवासिनः। प्राज्ञाः शूरतमाश्चापि दौर्गत्येन निपीडिताः // 29 // को वा जनपदाधीशः केन लोकोत्तरेण वा / गुणेन सर्वलोकानां विद्यते प्रीतिभाजनम् // 30 // को वा जनपदाधीशः केन दुर्व्यसनेन वा / दिष्टः प्रजानां सर्वासां विद्यतेऽत्यन्तदुर्मनाः // 31 // को वा जनपदो वास-योग्यः सद्धर्मलाभतः / - को वा पाखण्डिबाहुल्या-द्धर्मलोपकरोहितः // 32 // .. को वा जनपदः केन सदाचारेण सत्फलम् / को वाचारेण दुष्टेन फलं लेभेऽतिदुःखदम् // 33 // पुरावृत्तप्रसिद्धानि यदा स्थानानि पश्यति / तदैवं सूक्ष्मया बुद्ध्या विवेकं लभते बुधः // 34 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust