________________ (443) अष्टदलकमलबन्धः। मो ह ग्रा ह द ह द्रो व ह स्ने ह न ह ग्रह। मो द ग्रा मे द्रव द्रो षे व स स्ने ह न यं प्रस // 1 // समो व मोहरूपो यो ग्राहः तस्य द्रहः हृदः स्थानमिति यावत् / तेन सह द्रोहस्य वहः / तत्संबुद्धौ / स्नेहनहग्रह रागबन्धोच्छेदक इति यावत् / इयमपि संबुद्धिरेव / अत्र मोहनपदमध्याहार्यम् / अस्माकमपि स्नेहनयं रागोद्रेकं ग्रस परिहरेत्यर्थः / द्रवद्रोषे सर्वद्धन्दरहिते मोदग्रामे मुक्तिपुरे वस / स्वयं मोहरागरहितत्वाजन्मपरंपरया मुक्तिभाग्भव / अन्यानपि रागादिदो पराहित्येन तत्पदयोग्यान्कुर्विति परमार्थः / P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust