________________ धर्मः | तानि व्याणि, तथा च-अर्थानामर्जने दुःख–मर्जितानां च रदणे // आये दुःखं व्यये दुःख का / धिगर्थ जुःखकारणं // 1 // ददुर्धर्मे नरोत्तमा ददुरयबन धर्मे पुण्यनिमित्त नरोत्तमा उत्तमपुरु षाः, यथा लोकोपकाराय जनहितकृते पयो जलं पीत्वात्मसादिधाय पयोधरा मेघा इति. // 1 // 327 ननु किमिति संतः पुनः पुनः शस्यंत इत्याह - // मूलम् ॥-कथं संतो न शस्यते / हिमांशुकरणोज्ज्वलाः // येषां सदुपकारेण / जायते / सुखिनो जनाः // 1 // व्याख्या-कथं केन प्रकारेण संतः सज्जना न शस्यते ? न श्लाध्यते ? हिमांशुकरणोज्ज्वलाः, हिमांशुश्चंडमास्तस्य किरणाः करास्तहदुज्ज्वला निर्मलाः, येषां सदुपकारे ण येषां सतां सुंदरोपकृत्या जायते जति सुखिनः शर्मजाजो जना लोकाः, तथाहि-नपकर्तु प्रियं वक्तुं / कर्तु स्नेहमकृत्रिमं / सज्जनानां खजावोऽयं / केनेंदुः शिशिरीकृतः / / 1 // अधुना सऊनानां चंदनचंयोश्च लोकानंदविधायकत्वमाह... // मूलम् ।।-सज्जनाश्चंदनं चंडो / यदि न स्युर्महीतले // तदा दुःखोपतप्तानां / किं स्या- | निवृत्तिकारणं // 1 // व्याख्या-सऊनाः शिष्टजनाश्चंदनं मलयज, चंः प्रसिधः, यदि न स्युर्मः | Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.