________________ धर्म / चितो बंधनात्तेन / करुणाकृष्टचेतसा // गत्वा च मिलितो मातु-मदिते कांतकानने // 7 // दुरं दूरतरं नीतो / मृगयथेन माधवः / / सिंहनादं ततः श्रुत्वा / माधवेन पलायितं // 4 // न. श्यता तेन दृष्टाः च / मृगी प्रसवधर्मिणी // अपत्यस्नेहसंचार-तंतुसंहब्धमानसा // 7 // तश्चे. तश्च निदिप्त-चलचकितलोचना // लिहंती जिह्वया पुत्रान / महामोहपरायणा // 31 // युग्मं / / मृगश्च तत्समीपस्थः / कंम्ययन्मृगीत / अहो कामस्य माहात्म्यं / पशूनामपि दुर्जयं // 7 // वनात्तृणानि भक्ष्याणि / वनाच विमलं जलं // मृगमृग्योस्तथाप्युच्चैः / प्रेमाजन्म निरंतर / / 3 / / सिंहनादजयं मुक्त्वा / पुनः संजातपौरुषः // धाकृष्टशरस्तरसा / पावितस्तजिघांसया // 5 // ए. | कतो हरिणी नष्टा / ह्यन्यतो मृगपोतकाः // मृगश्चाप्यन्यतो नष्टो। वियुक्तं तत्कुटुंबकं // 5 // मृगस्य मार्गतो लमो / मारयामीति चिंतयन् / / धावमानोऽपतमौ / स्खलितो विषमस्थले ||6|| लब्ध्वांतरं कुरंगोऽपि / नश्यन्नुच्चैर्नयातुरः // वटस्याधो मुनि दृष्ट्वा / तत्समीपमुपागतः // 7 // रद रद महाजाग / कुरु वाणं दयानिधे // श्त्युक्त्वा च मृगो नत्वा / साधवे शरणं गतः IGI . माधवोऽपि समुहाय / लामः सारंगपृष्टतः / / साधोः पादांतिकं प्राप्तः / साधुनैवं प्रजल्पितः / / 75 // PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust