________________ अहं त्वांविना क्षणमपि स्थातुं समर्थानास्मि. अतोऽहमपि त्वया त्वत्सार्धमेव रथे समारोपणीया. इत्यु क्त्वा सापि सुज्येष्टया सममेव सुरंगायां प्रविष्टा, श्रेणिकस्य रथे च समारूढा. इतः सुज्येष्टा चेल्लणास // 8 // वदत्, मया मदीया रत्नकरंडिका विस्मृता, अतस्ता समादायाधुनैवाहं पुनरागच्छामि, इत्युक्त्वा सा-र-- कलकरंडिकामादातुं पुनरंतःपुरमध्ये गता. इतस्तां चेल्लणां रथाधिरुढा सुज्येष्टामेव मन्यमानेस्तैः सुभटैः श्रेणिकाय प्रोक्तं, हे स्वामिन् ! अत्र वैरिगृहे चिरं स्थातुं नमुक्तं, ततो रथं द्रुतं पश्चादाहयत ? तत् श्रुत्वा रथस्थचेल्लणायुतः श्रेणिकभूपो द्रुतं रथाश्वान् निजपुरंप्रति घोरांधकारायां सुरंगायां वाहयामास. इतो र-4) क्करंडिकां समादाय तत्रागता सुज्येष्टा श्रेणिकरथमप्रेक्ष्य व्याकुलीभूता, म्लानमुखा, स्वभगिनीवियोमपीडिता प्रोच्चैस्तरं गाढं पूत्कारं कर्तु लग्ना. एवं सुज्येष्टाया रुदनस्वरं श्रुत्वा तत्रागतश्चेटकभूपश्चेल्लणाया हरणं विज्ञाय, स्वयं सन्नह्य वैरिपृष्टे गंतुं सुरंगायाः पावें समायातः. इतस्तस्य सैन्याधिपो वरंगिः काभिधो महासुभठस्तत्रागत्य चेटकंप्रत्यक्दत्, हे! स्वामिन् ! अहसेक तस्य वरिणः पृष्टे गत्वा, तं च-ह...त्याधुनव चेल्लणा पश्चादानयिष्यामि, इत्युक्त्वाः सः रथस्थो भरिवेजोन श्रेणिकपृष्टे सुरंगायां चचाल. तत: Jun Gun Aaradhak Trust PP.AC. Gunratnasuri M.S.