________________ चरि // 3 // 4 ताभ्यां सा तापसी निजचेटिकापादि पंद्रप्रदानेन गले होत्वा निजांतःपुराद् बहिर्निष्कासिता. ततः 12 चेल्लणा 2 फालच्युता व्याघ्रीवातोवकोपातुरा सा तापसी एवमलब्धसन्माना प्राप्तपराभवा च दध्या, नूनं सा सु-12 ज्येष्टा निजवैदुष्यगार्वता विद्यते, अथ तामहं केनाप्युपायेने सपत्नोसंभवे भूरिदुःखे पातयामि. इति ध्या-2 त्वा परमं द्वेषं प्राप्ता ता तापसो तस्याः उन्मेष्टायाः सविशेष स्वरूपं केनापि कुशलेन चित्रकारेण पट्टे 2 समालेखयामास. ततः सा तं चित्रपटुं तनादाय राजगृहे नगरे तापाता. केनाप्युपायेनाता तापसी, "तत्र श्रेणिकनृपं मिलित्वा तं चित्रपटं दर्शयामास. अथ तत्र चित्र? समालेखितं तस्याः पुज्येष्टाया | मनोह स्वरूपं दृष्ट्वा में श्रेणिकनृपो दध्यो, फिमेषा सुरांगना ? किं वा कापि पातालकन्या वर्तते ? इ-12 त्यादि विचिंत्य कामविह्वलः स नृपस्तां तापलोमपृच्छत् . भो नापसि ! अत्र चित्रपट्टे या सुंदरी त्वया चि-15 त्रितास्ति, सा कि कापि विद्यमानास्ति ? वा त्वा किं कृत्रिममेव स्वरूपं चित्रकलाप्रदर्शनायालेखितमस्ति ? तत् श्रुत्वा तापस्या प्रोकं. हे राजन् ! इयनाविता दरो विनानैव मयालेखितास्ति, न, चेदं कृत्रिमं स्वरूपं वर्तते. तः। श्रुत्वा राज्ञा तस्यै पुनः पृष्टं तदैषा कस्य पु. विद्यते ? तथैव सा किं / Jun Gun Aaradhak Trust OMGEOGeeeeeeeeee PATAC.Gunratnasuri M.S. .