________________ चरित्रं // श्रीजिनाय नमः / / // श्रीचारित्रविजयगुरुभ्यो नमः // // अथ श्रीचेल्लणामहासतीचरित्रं प्रारभ्यते // (कर्ता-श्रीशुभशीलगणी॥ छपावों प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा) पालयन् रुचिरं शीलं / शुद्धभावेन देहमान् // चेल्लणेव समाप्नोति / कल्याणकमलां किल // 1 // तथाहि-विशालायां नगयों चेटीकृतानेकारातिश्चेटकाभिधो जैनधर्मधुरंधरो राजा राज्यं करोतिस्म. सी च न्यायपुरस्सरं निजराज्यं पालयन् सकलां निजप्रजां सर्वदा प्रीणयामास. तस्य राज्ञः पृथक् पृथक् रा ज्ञीकुक्षिसमुद्भवाः शुभस्वप्नैश्च सूचिताः सप्त कन्या अभवन्. क्रमात्तासुप्रभावत्यभिधाना प्रथमा पुत्रो M वीतभयनगरवामिन उदीयनॉख्यभूपतेर्दत्ता 1. द्वितीया पद्मावत्यभिधा पुत्रा चंपाधीशस्य दधिवाहनाख्य- 2 PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust