________________ A. तवयर व्याकरण-विद्या-वारिधि-सिद्धान्तं-भारती-दर्शन-चिन्तामणि कवि-शिरोमणि-ज्योतिविद्-दिनमणि. स्व० श्रीमद्विजयधर्मधुरन्धर-सूरीश्वर-महाराज विरचितो ग्रन्थ-चतुष्टय-सन्चयः १--पन्चपरमेष्ठि-गुणमाला (सौरभवृत्ति-गूर्जर भाषानुवाद-युता) २-चतुर्विंशति-जिनस्तुतयः (अन्वय-वृत्तिभ्यां विलसिताः) ३-वर्णक्रम-सूक्ति-पन्चाशिका-(समश्लोक-गूर्जरानुवाद-मण्डिता) ४-श्रीगौतमस्वामि-चरित्रम् (गूर्जरभाषात्मक-पद्यानुवाद-गद्यानुवादाभ्यां सनाथित च) K ANDAR ORRORAKOOTDOORDAROORDAROKAR प्रधान-सम्पादक: पं० श्रोधर्मध्वजविजयो गणी सम्पादकः प्राक्कथनिका-लेखकश्च - डॉ० रुद्रदेवत्रिपाठी, एम० ए०, आचार्यः, पी-एच० डी०; डी० लिट. प्रकाशक: - श्रीस्याद्वादामृत-प्रकाशन-मन्दिर-न्यासः (ट्रस्ट) न पालीताणा (गुजरात) Ka [विक्रम सं० 2050 श्रीवीरनिर्वाण सं० 2520] ____ मूल्यम् : 25-00 रूप्यकाणि / P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust