________________ // नग्नाटशिक्षा-शतकम् // प्रातिहार्याष्टकोपेतं मूलातिशयशोभितम् / वीरमानम्य नग्नाटाः शिक्ष्यन्ते हितकाम्यया // 1 // आदौ सक्तो नृपतिप्रदत्तरत्नांशु के त्रिसन्ध्यं यः / छन्न निरीक्षमाणो नग्नाटस्तेन भुवि प्रथितः // 1 // तमा गच्छेशः स्फेटयितुं खण्डशस्तु तत्कृत्वा / नाशितवान् कद्धोऽतो नग्नाटस्तेन भुवि प्रथितः // 2 // क्रोधानलसंदीप्तः प्रच्छन्न भ्राष्ट्रदहनवत् सोऽस्थात् / कालं नियतं गणगो नग्नाटस्तेन भुवि प्रथितः // 3 // जिनकल्पिकसाधूनां व्याख्यानं श्राव्यमाणमाकर्ण्य / सफलितरोषज्वलनो नग्नाटस्तेन भुवि प्रथितः // 4 // इष्टार्थस्यालामे नवस्य, पूर्वागतं शिशु ह्यात् / ___ तद्वदयं मूर्छालो नग्नाटस्तेन भुवि प्रथितः // 5 // सर्व संयमसाधनमुदस्तवान् संयमाङ्गनिरपेक्षः / जिनकल्पिकैरपि धृतं नग्नाटस्तेन भुवि प्रथितः // 6 // न स्थातुं शक्तोऽसौ गणे जने वसति धामनि द्विष्टः। . नग्नो जगाम विपिनं नग्नाटस्तेन भुवि प्रथितः // 7 // वासोरण्येप्यदधन कोपि संसर्गमस्य ना चक्रे / तदरण्यमहिषवदसौ नग्नाटस्तेन भुवि प्रथितः // 8 // P.P. Ac. Gunratnasuri M.S in Gun Aaradhak Trust ned by CamScanner