________________ गर्भापहारसिद्धि-षोडशिका।. नग्नाटो जिनराजवीर विषयं गर्भान्तरे मोचनं. ब्राह्मण्या उदरान्तराच्छतमुखादिष्टेन यनिर्मितम् / देवेन त्रिशलोदरे शुभवता घस्रषु द्वयष्टोन्मितेवव्याबाधतया जनुः सफलतां नेतुन तद् रोचते // 1 // आर्याणां भिषजा मतेन ततिभिः प्राप्तो दिनैर्गर्भगो, बालः पूर्णनिजाङ्गराजिरनणु पुष्टिं क्षमः क्रामितुम् / अन्यस्मिन्न दरे प्रसूजठरतोऽप्याङ ग्ला भिषकपुङ्गवाः, जायन्ते प्रसभं शिशु जनिमृतावित्यक्षमुवीक्ष्यते // 2 // जैनानां निगमोऽप्यविधिमुशत्यादिष्टवान् यद्धयसौ, बालस्याङ्गनिवर्तनं स्फुटतया मासे तृतीयेऽन्विते / सत्येवं स्वपरागमानुगततां यद्विस्मरन् नग्नराट, तथ्याथे प्रविलुम्पितु प्रलपति प्रास्तागमस्तन्मृषा / 3 // सत्येवं परगर्भसंहरणगे कुक्षेर्यदम्बाऽऽश्रितो, बालस्यास्ति सुसम्भवो न जिनराड जीवाभकस्येक्ष्यते / यत्तेषां सुकृतं जगत्यनुपमं सर्वानिशान्तिक्षममाजन्मप्रकटं समैः स्वनिगमश्रद्धोद्ध रैर्मन्यते // 4 // सिद्धान्तः समतन्त्रगो ननु शिशुः कुची जनन्याः स्थितस्तीवां वेदयते व्यथां नरकगप्राणिव्यथासम्मिताम् / P.P. Ac. Gunratnasuri M. Gun Aaradhak Trust ned by CamScanner