________________ सिद्ध-पत्रिंशिका त्वद्ध्यानमोक्षप्रभवो ह्यमुस्माद्, दृष्टवा कथं तन्महनीयतास्पदम् // 21 // न कर्म सलाम इहाद्रियेत, न चेहमुष्मात् तव चिन्तनादिकम / विराध्य वाक्यं त्वदुपज्ञमग्न्ये, तल्लिप्सुरेवेह जनः कृतज्ञः॥ लोकेऽपि पूज्यो भविता स एव, यः शुद्धगोत्रं स सुवृत्तमाप्तः। गोत्रेण वृत्तेन च हीनरूपो, कयं नु देवेन्द्रमुनीन्द्रपूज्यः // आप्तोऽवयं दानगुणं निहत्य, तदन्तरायं जगतामधीशः / हित्वा च तं वं शिवमाश्रितोऽहन दानभावो नु शिवप्रदायी // ___ लामा लभ्यनरमवगता अन्तरायादिमुक्तः, सिद्ध बाधाव्यपगमयुतं नासिद्धं कदाचित् / मुक्तस्त्वं सर्वथाऽसि प्रसममतिवृतेने व लाभश्च तेऽणु, चित्रं ते सच्चरित्रं जगति नु मनुते कः सचेता मुनीन्द्र ! // 25 // ___ अभूदपूर्व तब वीर्यमर्हन्, यदा भवस्थो जनताविमोही / वीर्यान्तरायचयभृज्जिनः सन्, हहाउसमर्थस्तुणकुजतायै 26) भगवन् वायिकं ज्ञानं, दर्शनं चापि शाश्वतम् / धारयनात्मसौख्याब्धी, मग्नोऽनन्तबलः प्रभुः // 27 // न योगा न कषायास्ते, संवरस्ते निरर्थकः / न च कर्माणुसङ्गस्ते, निर्जरा किंफलं सृजेत् // 28 / / कुताथे: सर्वथा देव ! न शिष्टं तव साधनम् / वार्यऽनन्तेऽपि कि ते स्यात प्रवृत्तिः कर्मसङ्गदा // 29 P.P. Ac. Gunratnasuri M.S in Gun Aaradhak Trust ned by CamScanner