________________ आगमोद्वारककृतिसन्दोहे अजीवितस्तं तु परं समस्तां, पजीविताद्धां खलु भावभूतेः / / 15 // जिन! स्वदुक्तीरवमन्यमाना, बानकी वाऽथ पिशाचकी वा। सामर्थ्ययोगाद् भवतैव मुक्ता___ स्तथापि पूज्योऽसि जगत्यधीशः // 16 // नामापि नाम्नो भवतीह लोके, सुकर्मणः सत्कृतिशालिपंसाम् / अनीत्य तच्छाश्वतसिद्धनामा, _भवास्तवोक्तिः कथमाप्तगम्या // 17 // जिन ! दाज्ञां शिरसोदहनपि, न मोक्तुमिच्छामि तनूमिमां खलु / यतोऽनया सा प्रभवश्व मुक्ते रस्या अयं लाभरमः खलस्तु // 18 // जिनेशमार्गोऽयममृदृशस्त्वयो-दितो यदस्मात् शिवशर्म लात्वा / समापि न ग्राह्यमतो निकृष्टा, भवेत् कृतघ्नात्मदशा कथं न / यह प्रशमयन्ति पण्डिताः, स्वान्यशान्तिशमितान्तरारयः।। व सदा शमयसि प्रयोषयन्, स्वान्यविग्रहविनाशपेशलम् // समाप्रबन्धेन निवेदितं त्वया, न सारयुक्तास्तनवो नराणाम। P.P.AC. Gunratnasuri M.S in Gun Aaradhak Trust ned by CamScanner