________________ जैनगीता। 7 नाम्नि श्रीमति संस्थिता श्रुतमता सञ्ज्ञाऽऽहता नोऽपरे, , तद्वन्तः प्रतिमाः सुरासुरनरैः पूज्या द्वितीये मताः // 10 // विंशत्या वरसाधनैर्जिनपदं यद्धमर्वाग्भवे, ते द्रव्ये न तु तत्त्रयं विरहितं पूज्यत्वबुद्धयाऽन्यवत् / सिद्धाद्येपु चतुर्पु भावगतयेऽवातीयतेऽहत्पदं, .. सर्वाः पूज्यतमा नृणामधिगता निक्षेपसिद्धा विधाः / युग्मम्॥११॥ अन्ये यद्यपि सम्भवेयुरखिला निक्षेपसत्का जिने, / शास्त्रोक्ता विधयः परं न तु पदं तेषां व्यवच्छेदकम् / नार्वाग्विद्यत उक्तमत्र पुरतः किञ्चित्पदं यत्सरेत् , ... तन्निक्षेपगताः समेऽपि विधयो नम्या गता अर्हति // 12 / / तत्प्रातः प्रणमामि शुद्धमनसा श्रीअर्हता सङ्गता, निक्षेपस्य चतुष्टयी महपदं यन्नाममात्रं पुरा / श्रुत्वा धर्ममवापतुः सुरनरौ दृष्टाऽऽकृतिं म्लेच्छसू- . राो द्रव्यजिनस्य भक्तिपरमः किं नो मुकुन्दः पुरा // 13 / / गर्भावतारसमयात्रिविधोऽस्ति गीतो, . . ... यस्यैकजन्म विधिना जिननामबन्धी / प्राग्जन्मतोऽमुमियन् भव इत्थमेतद्, ... __ भिन्नोऽर्हतां भव इतीह भवस्तु भावे // 14 / / इन्द्राः समग्रा भगवन्तमूचु-गर्भावताराद् न विना तु भावम् / कल्याणकानां त्रितयं पुरैव, भवेत् प्रभूणां निखिलप्रबोधात् // 15 // आर्हन्त्यमुक्तं श्रुतदेशनायां, तथैव पूजाऽन्तिपदादिशिक्षा / / स्वोत्प्रेक्षितो लाभ इहोदितस्त-दपेक्षया भाव उदारतीर्थे. // 16 / / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust