________________ जैनगीता। प्रेत्य ग्रहारते न तु सार्द्धसंधाः, न गर्भगानां प्रचरन्ति सार्धम् / / स्वस्यैव ते तन्वत आधिजातं, कदापि सम्पत्तिमतुल्यरूपाम् // 3 // अयं तु सर्वासु चरन् दशासु, किम्पाकवत् स्याच्च मुखे सुखाय / अनन्तदुःखार्पणतत्परोऽन्त्ये, परो न सर्वज्ञमृतेऽस्ति(स्य)वे (भे)त्ता // 4 // अनादिकालीनसमस्तजीव-राशिस्थ आध्येकपदं नराणाम् / एकादशं स्थानमितोऽपि साधुः , प्रत्येति तस्मादपि मूलमाद्यम् // 5 // अभव्यजीवाः परिपाल्य शुद्धं, चारित्रमग्यं सुभलेश्ययाऽऽव्यम् / पुनः पुनर्धान्तिमनन्तकालां, सदा धरन्तीह परिग्रहेण // 6 // सदा ग्रहं विष्ट उदित्वरं न, नरः प्रयातीह सदा ग्रहं त्वमुम् / स्यादात्मतन्त्रोऽपि गतात्मतन्त्रो, वेत्त्यात्मतत्त्वं विदितात्मतत्त्वः // 7 // लोकोत्तरेऽयं त्रिविधे सचित्ते-ऽचित्ते च मिश्रे द्रविणे प्रगीतः / भावे च तत्त्वं कथितं जिनेशैः, मूर्छालयोङ्गं द्रविणं किलास्य ||8|| अशोकवृक्षादिमहर्द्धिमत्त्वं, परःशतानां यतिनां प्रभुत्वे / . अनन्यरूपा बहवोऽतिशेषाः, निस्सङ्गचक्रयेष तथाऽपि गीतः // 9 // अतः स्वकीयाननगारिणो न, हठात् क्रियां कारयतीह सूरिः / एते मदीया इति वक्ति नैष, परिग्रहप्राप्तिभयाकुलत्वात् // 10 // आदेशदाने यतिनां तदीयां, याच्यामधिप्राप्य न चेत्स पिड्गः / आज्ञापयितव्यपदं न तेषां, परिग्रहान्तःकृतिता च नैवम् // 11 / / साधवो विदधति प्रभून् प्रति, मार्गणं प्रतिक्रिय न तद्धठात् / यद् विदन्ति तेन माविनी, व्यथां ततो मुनीशवाचया प्रवर्तनम् // 12 प्रविव्रजन् श्रीजिनराजपाक्षं, यदात्मनाऽऽख्याति भविष्यदिच्छाम् / तदापि साहाऽत्र न विघ्नकार-स्त्वया विधेयस्तव सौख्यवृत्तिः // 13 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust