________________ जैनगोता। परिग्रहः स्याल्ललनाङ्गसङ्गो, स्वीये पराक्येऽपि समानमेतत् / . ततः श्रुते तव्रतपाठ एवं, विभिन्न उक्तो मुनिभिर्द्वयोस्तु / भवेद्विरक्तियतिनां बहिर्द्धा-दानाद् द्वयोश्चात्र समागमः कृतः // 35 // त्रिधा त्रिधा यतिनामिदं पुनः, श्राद्धास्तु विविधैरभिग्रहैः / अणुव्रतेऽत्रास्त्यतिचारभावना द्विधैकधाश्रित्य धुरंधुरोदिताः // 36 // - जैनः सम्यग विशदमनसा संस्तुवीताप्तवर्ग, यावज्जीवं धरति शिवदं ब्रह्मचर्य परांश्च / श्राद्वान् काँश्चिद् व्रतरतिमनसः शक्तितस्तद्वतच, संसाराब्धौ जनुरिदमनघं दुर्लभं प्राप्तुमेतत् / // 37 // इति द्वाविंशोऽध्यायः / / त्रयोविंशोऽध्यायः / (अपरिग्रहव्रताधिकारः) जैनः स. एव मनुते गतकिञ्चनं यो, . मोक्षाध्वसाधनपटुं निजमुक्तिसिद्धथै __ (रागद्विषादिकृतमेतदपूर्वजालम् ) . यस्मिन्नरेश्वरसुरेश्वरसन्ततिः स्यात्, प्राप्तावतारमृतिसङ्कलिताऽघपूर्णा . अन्ये ग्रहाः परिमिताभ्रविचारिणः स्युः, कालं चरन्ति निजराशिगतास्तु तं तम् / चकां गतिं कचिदमी दधते स्वराशी, . किन्त्वेष सर्वविषमो ग्रह उग्ररूपः // 2 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust