________________ जैनगीता। देवाः स्वनायकयुताः प्रणमन्ति नित्यं, वैमानिका भवननाथसुवर्णसधाः / ये दुष्करं व्रतमिदं शिवसाधनोत्का, नित्यं सुचेतस इह प्रविधारयन्ति // 3 // श्रीमज्जिनेन्द्रविततो दृढ एष पन्थाः, शुद्धागमेन यशसां पदमानीतश्च / विद्वद्वरैर्द्वयमयोऽत्र पुनश्चतुर्थे- ..... ऽन्योऽध्वा मतोऽयमपवादपथस्वरूपः ..... // 4 // मोक्षाध्वयायिजनताविदितं समस्तजैनागमैः सततवारितमेतदंहः / रागद्विषालिमृत एतदुदीर्यते न, म . ... मोक्षाध्वयानपरमारिसमौ यतस्तौ (च तौ स्तः) // 5 // वेदत्रयं सकलजातिगतिश्रितानां संसारिणामिह परं नरजातिसंस्थः। शक्नोति रोद्धमलमेनमुदित्वरश्रीराप्तागमोदितमरं व्रतमादधीत // 6 // कस्याश्चिन्न विवेकसम्पदमला तत्पूर्विका च क्रिया, कस्याश्चिन्न विचारवर्तनगतं सम्पत्ततेरान्तरम् / नृत्वे ह्येव भवेन्मतेरनु पुनश्चेष्टा विचित्रास्ततो, . ब्रह्म स्यान्नरजन्मसु न तु पुनः शेषेऽङ्गिसार्थे कचित् // 7 // मोक्षो यद्यपि लभ्यते व्रतधरैराप्तागमोदीरितैस्तत्रापि प्रशमैकहेतुरमलं ब्रह्मैव सत्कारणम् / यत्तिष्ठन्नरजन्मधारणपरो मुक्तिं न चैवाश्नुते, कामोद्रेकपरस्तदत्र न मतं सिद्धं द्वितीयं पदम् // 8 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust