________________ ___जैनगीता। सङ्घस्याग्रत उच्यते विधिपदेऽर्थस्यास्य शुद्धिः कृता, तत्तत्स्वामिसमर्पणाद्भवतु मे मत्स्वार्पणात् सत्फलम् // 36 // अन्यायोपगतं धनं न यमिनोऽर्थाय व्ययाय क्षम, यच्चौर्यागतगोमयेन विहितं भोज्यं परां विकृतिम् / गत्वा चौर्यमतिं चकार मुनिपे हारादिराशेः स्फुटां, वान्तेऽस्मिन् प्रतिसञ्जहार वणिजं तं तन्नयं साधयेत् // 37 // जैनो यद्यपि साधनं विमनुते सांसारिकी सक्रियां, . सल्लोकानुगतश्च नीतिसहितां द्रव्यस्य सिद्धौ तकाम् / तत्त्वेनायमुदाहृतिप्रचयतो द्रव्यागमं बुध्यते / . लाभस्य प्रतिबन्धके विलयिते जैनः परोऽसौ मतः // 38 - जोयायः॥ द्वाविंशोऽध्यायः / ( ब्रह्मवताधिकार) मतं ब्रह्मचर्यं समैस्तीर्थनाथैः , सदा मूलभूतं सुधोंडुराणाम् / शिवाप्तिसुवृक्षस्य तज्जैनवर्य-स्तुवीतैतद्धरणोद्यतं च प्रकामं // 1 / / जायन्तेऽसुभृतामसङ्ख्यविकलाक्षाणाममेया व्यथा, गर्भोद्भतिभृतां नृणां नवशती बाध्येत सज्ञायरैः / लक्षाणां विषयेप्सया नरभवे दुर्धार्यमेकं व्रतं, तत्पष्ठप्रतिमाश्रितेऽपि कथितं यावद्भवं धारणम् // 2 // P.P. Ac. Gunrattasuri M.S. Jun Gun Aaradhak Trust