________________ 74 / जैनगीता। राज्ञोऽपि देशेषु परेषु सत्ता-कृते समित्यादिकृतिर्न युक्ता / ... चौर्ये कृतेऽन्योक्तिविरोधरोधौ, न्यायादपेतौ किमुत प्रशंसा // 20 // मुग्धान् प्रतार्यार्थक्षयं प्रतन्वन् , एतत् सहस्रैर्गुणितं प्रदाता / भवे परस्मिन् भुवनेश इत्यपि, वदन्नहा! किं जनतारिताभाक् / / 21 / / कार्य : निजैः श्राद्धमवश्यमायः, परेतमातापितृपुत्रमुख्यैः / इत्थं वदन्तो नहि दग्धवृक्षं, निषिच्य लोकान् फलभाजनं व्यधुः / / 22 / / मत्वा पापं चौर्यमाचर्य मूर्खाः, पातं श्वभ्रे निश्चितं ... . . लम्भितारः ( कुर्वते ते ) / चेद्धर्मेति प्रोच्य मुष्णन्ति मुग्धान् , काऽमुत्र स्यादर्गतिस्तादशानाम्।।२३ ये स्वं निगद्य परमेशतयाऽवतीणं, -'... भक्ताजनाद् द्रविणधान्यवराङ्गनानाम् / आदाय विष्णुवदिहाऽधमकार्यवाहा, __ हा हा ! स्वभक्तसहिताः कुगतौ कथं स्युः // 24 // भक्तान् मृतान् परगतौ सुखसाधनानि, - लेखं विलिख्य परमेश्वरतोऽर्पयामि / उक्त्वा. हरन्ति धनसञ्चयमाश्रितेभ्यः, . केऽन्ये मलिम्लुच इहाग्र इमेभ्य आत्थ (विधर्मवन्तः)।२५ एवंविधेषु कुमतेषु पटचरत्वं, दृष्ट्वा श्रयेद् व्रतपरान् गुरुदेवधर्मान् जैनः परत्र सुगतेनियमाद्धि पात्रं, यस्माद्विशुद्धमतयः ...... . . सुरसिद्धसौख्याः // 26 // यद्यपि शुद्धं धर्मं मत्वा, तद्वन्तं समुपास्य सुभक्त्या | गच्छति दिवमुदितात् शुभपुण्यात् , किमुताणुव्रतधरणे लीनः // 27 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust