________________ . 73 जैनगीता। यदपि साधनमिष्यत आईतात् , तदपि संयमपोषणकार्यतः / गृहीतमप्यणु तद् भवेत् , कुलगणाश्रितमुज्झितमाश्रयैः // 12 // तनुमनोवचनानि परिग्रहो, गुरुपदेषु समर्पयतो न हि .... अननुमत्य गुरून् स्फुटमादात् , कृतिरदत्तपरिग्रहसङ्गकृत् // 13!! अनुदिनं तत आदित आहेता, मुनिजनाः सततं नितरांश्रिताः / .. गणिपदे वहुवेलविधि व्यधु-र्भवति चैवमदत्तसमुज्झनम् // 14 // स्वामिता तिरश्चि यावदात्मजीवनं भवे-.. ..... / - नरस्य पोडशाद्विका प्रसू पितुस्तु लौकिकी (ऽम्बयायुते च वप्तरि ) 1.... मतेत आरतः श्रुते मुदा हि शिष्यचोरिका, ...... सुसंयमार्पणं न तत्र रक्षणं तथाविधेः .. // 15|| याचित्वाऽऽहृतिवस्त्रपात्रनिचयं साधुन विज्ञापये-. ..... ... .. दाचार्यप्रमुखं स्वलाभरतिकस्तत्तद्महायार्थनात् / श्रेष्ठोऽसौ न मतः शिवाध्वगमने यत् सा महारोधिका , / 16 / / श्वासोच्छवासोऽपि साधोर्न भवति गणिनामाज्ञया वर्जितो नु, का वार्ताऽन्यस्य करणे चरणगतविधौ तस्य यन्न प्रभुत्वम् / . :कुत्राऽप्यर्थे यतोऽसौ न धरति तनुकं नैव गृह्णात्यदत्तं, . दुःशक्यं चेत्तदेतद् जिनमुनिविधयः सर्व एवंविधा चै - // 17 / / मुष्णाति धाटी विजने धनेशान् , मुष्णन्ति चौराश्छलमाप्य लोकान् / विमुष्य लोकान् छलशक्तिहीनाः, सर्व मदीयं कथयन्ति विप्राः // 18 // न चोपकाराय जनस्य चौर्य, यतो भयात्तस्य भवत्यतन्द्रः। ... * अनर्थकृन्नैव परार्थकारी, तथाऽत्र मुष्णन् परकीयमर्थम् // 19 // सर P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust