________________ जैनगीता। शास्त्रं विबुध्य तदपि वितथोक्तिलीना: मन्धानुकार उदितेऽर्थकरे मणौ हा ! // 34 // त्यक्त्वा राज्यं राष्ट्रकोशादि दीप्तं, हत्वा मोहं निष्कषायं प्रयातः / कैवल्यं सन् देशयामास तीर्थं, तल्लुम्पन् हा [ भवगतिरमणो] . . निर्धनो देवतुष्टौ // 35 // एवं सत्ययमं सुधर्मपदगं मत्वा सदा तन्मना, यो जैनः स भवेद्भवेच्च मुनिषु प्राप्तप्रमोदोदयः / ..... तद्वत्सु प्रभुतापदेषु निहताघेषु प्रकृष्टां स्तुति; सर्वेषु स्वजनेपु मुत्कलमना यो वर्णयेत् सर्वदा // 36 / / ....... इति विंशोऽध्यायः // * / एकविंशोऽध्यायः / (अस्तेयव्रताधिकारः) . जैनोऽसौ मनुते तृतीययमने त्यागं परं दुष्करं, यत्स्यादर्पणमन्तरार्थधरणं तस्याहंदुक्त्याश्रितम् / चेत्तद् गृह्यत आत्मलाभरसिदत्तं तदीशैहुंदा, - न स्याद्दोषभरस्ततोऽतिबहुलो वज्यं ततो धार्मिकैः ||1|| चौर्य त्याज्यतया मतं परमतैः सर्व तथाप्येतक:: विप्रेणाहतकादि नोदितमिदं सौस्थ्यं न तस्येक्ष्यते / यद् व्यवहारपरायणेन गदितं चेद् गृह्यते सार्घकं, . . चौरोऽसाविति नो कथेत्तृणमुखेऽदत्ते गृहीते जनः // 2 // ग्राह्ये च धार्येऽपि भवेददत्ता-दानं तदीशेन यदा न दत्तम् / रदावलेगुह्यत' उद्धृतं न, तृणाद्यपि लेखकृते ह्यदत्तम् // 3 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust