________________ जैनगीता। ज्ञेया जिनाः सुगुरवो विविधाश्च धमैं-. .. .... ".. . भव्यैर्जिनेशगदिताऽऽगमशुद्धवाण्या / चेत्तां करोति विपरीतपदार्थनिष्ठां, . . . .. कोऽन्यो भवेत् सुकृतिनामपरो हि वैरी // 29 // त्यक्तं गृहं धनयुतं निजका जनाश्च, .... दीक्षा धृता गुरुजनः परिचारितश्च / तप्तं तप उदितमोहरजो विधूतं, कृत्वा पुरो जिनपतेर्वचनानि चित्ते / // 30 // ___ चेत्तानि लोकवचनैर्न हृदि ध्रियन्ते, लोकानुसारकृतये निजमानसाऽऽस्थाम् / त्यक्त्वाऽर्हदागमगतां त्रिविधेन वृत्ति - हाहा हताश ! तटमाप्य पुनर्निमग्नः // 3 // दुर्वारजन्मजलधौ शिवमार्गदायि, जन्माऽऽश्रितो यदि तनोपि कुकर्मनाशम् / मार्गे जिनेशगदिते हृदयं समेति, भ्रान्तः सुभाग्य उपयाति सुवर्त्म वक्तुः // 32 // यद्येकमेव जनमानयतीह मार्ग, दत्तोऽखिलेऽपि पटहो हमारेः / लुप्त्वाऽहंदागमवचो भववारिराशौ, स्वाऽन्यान् जनान् निविशतो भविता गतिः का ? // 33 // लोकोपकारकरणैकनिबद्धकक्षा, . मोक्षप्रवीणमतयोऽङ्गमुखं वितेनुः / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust