________________ . जैनगीता / अन्यच्चातिचरेद् व्रतं मुनिवरो ह्येकं तदा सर्वगो तिचारो न परेषु शीलनिचयः स्युः सर्वदा सर्वथा। तद्योग्यं गृहिसाधुगं सुपुरुषैर्युग्मं विशेषान्वितं, .., याऽपेक्षा श्रुतधारिभिर्नियमिता तां वेत्ति तात्पर्यवित् / / 22 न सर्वतः पापविवर्जनं मतं महाव्रतं किन्तु परापि सक्रिया / / :: यतोऽभ्युपेत्यैतदुवाच साधुर्विहारमहँ ननु योजयिष्ये / / 23 शय्या भूमौ नियत उपधिर्जुश्चन केशतत्या, वैयावृत्त्यं सकलमुनिगतं सर्वदा पाठयत्नः / आचार्येषु प्रथितगुणगणेष्वर्पणीयः स्व आत्मा, धार्यः सर्वो मुनिगण उदयी मोक्षमार्गे सहायः // 24 गृहस्थानां कश्चिन्न च परिचयो याचनमृते, :: यतः सेव्यास्ते स्युर्दहननिचयं यद्वदितरे / / सदाचारा रक्ष्याः शिवपदकृते पञ्च विधिना, .. / न काप्यर्हे स स्यात् प्रमदसहितः शास्तृकथिते // 25 ज्ञातं स्नुषाया मनसि प्रधार्य, पैशाचिकज्ञातयुतं मुनीन्द्रः। .. सदा भवेत् पाठविधौ प्रवृत्तः, कथानके सत्पुरुषावलेश्च // 26 यथा नृपः स्यात् प्रथमं प्रजाया, हितैषितागू र्मुनिराडपीह / घटकायराशेः प्रयतो हितेषु, लोकोत्तराचाररहस्यमेतत् // 27 नैवाऽस्य शत्रुर्न च मित्रमस्ति, समश्च भावस्तदिवाहतेषु / जगज्जनस्तस्य हिताप्तिपात्रं, मानेऽपमानेऽपि समश्च स स्यात्॥२८ असंयमाद्यं विधिना प्रजह्या-दाशातनान्तं मुनिरुग्रवीर्यः। - संलेखनाद्यं च मृतेः समीपे, शिवैककाङ्क्षः कुरुतेऽप्रमत्तः // 29 P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust