________________ जैनगीता। कुर्यादिन्द्रियकोपनादिदमनं मोक्षाध्वहेतुं परं, ___ तत् षोढा तप उच्यते बहिरितं शास्त्रे पवित्रेऽनघम् / __एवं पूर्व विधानमार्ग उदित उत्सर्गतः सत्तमै . रन्त्यान्त्यादरणं परे पथि परं सेव्यं श्रुतोक्त्याहतैः // 25|| यद्वाऽव्ययार्थ प्रयतो नरः स्यात् , पापस्य रोधे विगमे च सक्तः / भवेत्तथा चेन्छुचिभावनो भवेत् , स चेन्द्रियादेर्दमनान्न चान्यतः / / 26 / / सिद्धिस्तदीया तनुतापनादे-भवेद्विरामे विकृतेस्तु तत्पुनः / .. सङ्क्षेपणेऽसौ भविताऽटनादेः, कुर्याच तच्चेदवमोदरश्रमः // 27 // कुर्यात्स एवं मतिमानवमोदरारों, यः स्यात् क्षमोऽशनमुखोद्वमने समर्थः / सम्बद्धता यदि मता विधयाऽनयाऽपि, क्षुण्णं न चैव जिनमार्गमुपाश्रितानाम् // 28 // आन्तरे तपसि पड्विधेऽहंतां, योगमुख्यजातमह उज्झितुम् / शासने विधिः समुद्घतो, न स, स्वप्नगोऽपि तीथिकेषु दृश्यते / / 29 / / . गवादिपोषणैः परेऽघशून्यतां, वदन्ति तामुपोषणादिभिर्जिनाः / योग्यतां विनीतगां गृहेशि परे, जिनास्तु पापवर्जकाश्रिताम् / (गृहाश्रमित्वमेव वीजमुद्धतौ, गुणैर्युतत्वमाहताः सुकृत्यगैः) // 30 // वधादिदेशिकाः श्रुतिस्मृतीः परे, शिवाध्ववाहा गमांस्तु पाठने / क्षितीश्वरोर्ण संश्रितं परे जगुः, जिनाः पदार्थपापनिश्चयादिचिन्तने / / 3 / / / त्यागमेकमेव जीवने जिना उपाधिमान्तरेतरं पुनस्त्यजौ। : तदेतदान्तरं तपस्तु पड्विधं, सदाऽऽश्रितं जिनेश्वराध्वगामिभिः // 32 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust