________________ जैनगीता। दुःखित्वान्नरकाश्रिताः परकृतं तन्त्रं वहन्तः पुन'स्तियश्चोऽमरतां गता अपि पुनः सामर्थ्ययुक्ताः समे। स्वीकुर्वन्ति न सर्वसंवरविधिं वाचः क्षणे साधनात्, .. तन्नैकां नरतां विना कचिदपि स्यात् संवरः सत्तमः // 15 // धर्माचारधरः सदाऽनुमनुते पाथेयमामुष्मिकं, देवाचार्यसुकृत्यपूजनविधौ शुद्धा भवेद् या कृतिः / तीर्थानां परिषेवणा, वृषवतां भक्तया समाराधना याऽन्ते स्याच्च समाधिना मृतिरिति प्रध्वंसि शेषं पुनः // 16 // जीवेषु क्लेशवत्सु व्रजति करुणया रक्षणे सत्प्रयत्नं, यस्माद् दुःखान्वितेषु प्रयतत उदिते ह्याभावोऽवनाय / यत् तच्चिह्न प्रसत्तेरधिकृतसुविधेर्भावसम्यक्त्वजाते रहीँ तल्लक्षणं चेतरमिषचयतो जैन वंशे विशेषात् // 17 // सुसंवरास्ते यदि भावनाभि-र्यदात्मना स्वाभिरनुश्रिताः स्युः / महाव्रतेषूद्यतधारणायां, यथा तथाऽणुव्रतधारणायाम् // 18 // सदा प्रतिज्ञा सुकरा सतां स्या-न पालना सवृषमाश्रितेष्वपि / योगास्ततो धर्मपरैरमूभिः, सद्भावनाभिः सततं. प्रवाः // 19 / / योऽणुव्रतानां यमिनां समक्ष-मारों विधत्ते भयतोऽघसन्ततेः / दिने दिनेऽसौ मुनिताधिगत्यै, प्रतिव्रतं संस्कुरुते ह्यमूभिः // 20 // महाव्रते स्युः सततं समुद्यता, ये तेऽयमूभिर्न निजं वसीरन् / आसूर्यकाद्याभिरुपासयेयु-ढेिधा विहारार्हसुभावनाभिः // 21 // सुसंवृता बिभ्यति नैव मृत्यो-यतो यतानां सुगतिः पदाम्बुजे / विमोहतः शोकमुपैति सक्तः, क्षणः परः सोऽनघजीवितानाम् / / 22 / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust