________________ जनगीता। श्रुत्वा कर्णरसायनं वच इदं यः श्रद्दधीताश्रवान् , रुन्ध्याद् दुष्कृतवारिधेः समगुणान् मत्वा जिनेन्द्रं वचः। स स्यादात्मनि गुप्त उत्तमतिको धर्माहतोऽनेकशः, स्याच्चासौ वर जैन एव नितरां गच्छेदनाबाधताम् // 21 // एतज्जैनस्य शुद्धं जिनपतिगदितं सर्वशास्त्रेकसारं, / हेयाः संसारवासे प्रतिपदमटनादिष्ववस्थास्वपीह / पापानामाश्रवा ये हृदयत्तनुवचोभिर्वधायेषु ये स्युः, कोधायेषु प्रयुक्तैर्न भवति परथा भावजैनस्वमुच्चैः // 2 // ___इति चतुर्दशोऽध्यायः / शा / पञ्चदशोऽध्यायः / (. संबराधिकारः) मन्याज्जैनः शुचितरमुदितं संवरं तत्त्वभूत, पापं यस्माद्विरतिकरणादन्तरेणैति नित्यम् / मिथ्यात्वाका मननविषयं नैव तां सन्दधीरन्, यस्मात्तेषां न भवति दुरितं पापकार्ये प्रवृत्तौ | जगति जैनवृषादपरे वृषाः, 'करणमात्रजमाहुरघं परम् / अविरतौ यदि पापमपाम्यते, कथमनादिभवे विकलेन्द्रियाः ? सुप्तो यथाऽभिमरको विगतक्रियोऽपि, . छिद्रं प्रवीक्ष्य वितनोति परस्य घातम् / जीवास्तथैव रहिताः क्रिययाविरत्याः, पापप्रचारमुदितेऽवसरेऽपशङ्कार . सा . // 3 // P.P. Ac. Gunratnasuri Mu8l Gun Aaradhak Trust