________________ जनगीता। तपो भवेदेतदुदारनिर्जरा सिद्धयै जिनोक्ताव्ययसाध्यबुद्धया / सूर्यस्य सङक्रान्तय इद्धरूपा, भिदोऽस्य भाव्या द्वयधिका दशैव / / 7 // अनशनादिमयं तप आहतं, भवति मोक्षपदाय शमात्मनाम् / अयनयुग्ममिवाऽस्य भिदाद्वयं रवेरिवाऽस्ति तपो बहिरान्तरम् / / 8 / / आये पट्के पूर्व पूर्व, धार्य साधोरादौ शक्तेः / पूर्वं पूर्वं चान्त्ये फलदं, पट्केऽन्यस्मिन्नान्तरमेतत् // 9 / / घनं प्रसक्तं वृजिनं त्रियोग्या, मिथ्याऽव्रतक्रोधमुखाश्रिताऽङ्गी / तच्चेत् क्षयेन्नैव तपोऽन्वितेन, सुसंवरेणाप्यत आत्मबाधा // 10 // ज्ञानान्वितो हि भगवानपवर्गसिद्धिं, जानाति निश्चयगतां निजके भवित्रीम् / . तीव्र चकार तप आत्महितैषिभावात् , कार्यं न जात्वकरणं तप एव तद्धि // 11 // मोहं निनाय नितरां क्षयभावमाप्य, सर्वाघनाशनपरां क्षयिनीमिहाऽऽलिम् / प्राप्यापि केवलमनुत्तमयुग्मरूपं, यावत् परं तप उपैति न विमुच्यतेऽङ्गी // 12 // अबोधितान्वितेन यानि जन्तुना निकाचिता। न्यघानि तानि भस्मसात् करोत्यसौ तपो धृतेः / योऽन्तराकृतिद्विधा तनोति तादृगंहसां, विनाशमाप्यते गुणो न भेदमन्तरांऽहसाम् // 13 // न चेत्तपः स्यादहनोपमानं, प्रबद्धकर्मेन्धनदाहदक्षम् / कथं चिरातीतकृतांहआलिः,. क्षिप्येत, मुक्तिं प्रगुणेच्च साधुः।।१४।। P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust