________________ 236 . * आगममहिमा ज्ञानानन्दविवर्जितं खलु शिवं वैशेषिकाः कल्पितै- . १ःखेमुक्तिमिहाक्षपादमतिकैर्वेदान्तिभिब्रह्मणि / मेलं वैष्णवशैवशास्त्रमतिभिर्देवात्मनोः सल्लयं; नित्यानन्दसुखाश्रयं गतभवं जैनागमास्तच्छ्रिताः // 233 // पदार्थे सत्त्वं यन्न च खलु पदार्थात्मनि गतं,' मा स्थितं तत्तस्मिन् यद् बहिरनुगतो बन्धनयतः / / इदं मन्वानोऽयं विदमभिगतेऽर्थेऽखिलगतां, कणादोऽध्यक्षं सा न भवति हतिः स्वागमततौ // 234 // मोक्षायाऽऽलिखिता शुभा मुनिवरैर्लोकोत्तरा पद्धति स्या चेत्तनुरर्यते रिपुजनैः सत्कार्यते सौहृदैः / श्रीखण्डेन, तथापि शुद्धमनसः साम्यं द्वयेऽस्मिन् भवेद्, / वैराग्याप्तसमज्ञता जिनमते योग्यागमानां ततिः // 23 // समस्ता विद्वांसो विदितविविधार्थोच्चयगणा, न देवाद्यैर्वायं मरणमनिशं यन्निखिलगम् / न चानायुष्कोऽत्राणति विदितसर्वोषधिगण- स्तथाऽप्यङ्गी नित्यं तदुभयमना आगम ऋणः // 236 // लोकोत्तराध्वगमिता वतिनां विशुद्धा, , यन्मोक्षमेव विविधक्रिययाऽऽतुमिच्छा / देवासुरादिसुखसाध्यपरा इमेऽन्ये, .. .... कोऽन्यो वदेजिनवरागमतोऽपरोऽदः / // 237 // .. P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust